पृष्ठम्:रामायणमञ्जरी.pdf/४३२

पुटमेतत् सुपुष्टितम्
४२३
रामायणमञ्जरी।


दानवोऽहं मयो नाम हेमा नाम ममाप्सराः ।
बभूव वल्लभा यस्याः कन्येयं सुन्दरी सुता ॥ १९३ ।।
याते वर्षसहस्त्रेऽथ यस्यां सक्तस्य मे सदा ।
वियोगो दैवयोगेन दुःसहः सुचिरादभूत् ॥ १९४ ॥
तत्संभोगसुखोलासलीलाविभ्रमसाक्षिणीम् ।
ज्वलितामिव पश्यामि हेमहावली गृहे ।। १९५ ॥
चन्द्रोदयः सुहृद्गोष्ठी हस्ये वीणा मधूत्सवः ।
सत्यं सुखाय कल्पन्ते न वियुक्तस्य चेतसः ॥ १९६ ॥
इयं मन्दोदरी कन्या योग्येव तव वल्लभा ।
स तां संभाषणाचारैर्जायते हि कुलोन्नतिः ॥ १९७ ॥
अस्यास्तौ भ्रातरौ वीरौ दैत्यावपरमानतः ।
त्रैलोक्यविजयोदग्रौ मायावी दुर्मतिस्तथा ॥ १९८ ॥
इत्युक्त्वा दशकण्ठस्य नाम कर्म कुलं वयः ।
श्रुत्वा ददौ तां विधिना मयः कन्यामनिन्दिताम् ।। १९९ ।।
शक्तिं च दीप्तरत्नाङ्कां मूर्ती शक्तिमिवोत्कटाम् ।
तस्मादवाप पौलस्त्यः सौमित्रिमवधीद्यया ॥ २० ॥
स प्रविश्योत्सवस्मेरलङ्कां मन्दोदरीसखः ।
कुलोचितः परिणयो भ्रातोरविहितोऽभवत् ।। २०१ ।।
वैरोचनस्य दौहित्री वनज्वालाभिधां ततः ।
आनिनाय स यत्नेन कुम्भकर्णाय कन्यकाम् ।। २०२ ॥
गन्धर्वाधिपतेः पुत्री शैलूपस्य सुलोचनाम् ।
विभीषणाय स ददौ धर्मचारानुवर्तिनीम् ॥ २०३ ॥
जातां जलागमे दृष्ट्वा तां माता मनसेऽवदत् ।
सरो मा वृद्धिमेहीति तेन सा सरमाभवत् ।। २०४ ॥
इति रावणदिविवाहः ॥६॥


१. "विस्रम्भ' शा०, २. 'दुंदुभि शा०. ३. 'त्रिरवीद्यथा' शा.. ४. 'मानो' दा.