पृष्ठम्:रामायणमञ्जरी.pdf/४३३

पुटमेतत् सुपुष्टितम्
४२४
काव्यमाला ।


तेष्वेवं कृतदारेषु देवी मन्दोदरी सुतम् ।
असूत नूतना लक्ष्मीरहंकारमिवोन्नतम् ॥ २०५॥
स ननाद यथा मेघा घोषघट्टितदिक्तटाः ।
मेघनादेति नामास्य तदा चक्रे दशाननः ॥२०६ ।।
स ययौ सहसा वृद्धिं पितुर्मूर्त इवोदयः ।
येनेन्द्रविजयोदग्रं खनाम्ना लिखितं यशः ॥ २०७ ॥
अथाविवेश हृदयं निद्रा नयनवर्त्मना ।
मोहाय कुम्भकर्णस्य प्रौढामरवधूरिव ॥ २०८ ॥
तस्य हेममणिस्तम्भं पड्व्यामशतमग्रजः ।
ततोऽपि षड्गुणायामं निद्रागृहमकारयत् ॥ २०९ ॥
ततो रत्नगृहे तस्य तस्मिन्कैलाससंनिभे ।
ययुर्वर्षसहस्राणि सुखसुप्तस्य रक्षसः ॥ २१० ॥
इतीन्द्रजिज्जन्म ।। ७ ।।
निद्राभिभूते दुर्वृत्ते प्रजापुण्यैः क्षपाचरैः ।
सक्तो बभूव पौलस्त्यः स्वर्गोधानविलोडने ॥ २११ ॥
स सुरासुरसंहारदीक्षितो राक्षसेश्वरः ।
विश्वक्षयमतिं चक्रे कालः काल इवोत्थितः ॥ २१२ ॥
तेन भग्ने त्रिभुवने स पावनतपोवने।
विद्रुतेषु दशाशेषा त्रिदशेषु दिशो दश ॥ २१३ ॥
व्याप्तैर्वृषमनोद्भूतैर्भूतले भूतलोहितः ।
तमो जजाले पाताले प्रज्वालित इवाहिमिः ॥ २१४ ॥
निःस्वाध्यायवपट्कारे समुत्पन्ने क्रियाक्रमे ।
विकारे निष्प्रतीकारे गते रक्षःप्रकारताम् ॥ २१५ ।।
अनुग्रहाय लोकानां भूतले स्वकुलस्य च ।
लङ्कां दूतं दशास्याय विससर्ज धनेश्वरः ॥ २१६ ॥


१. 'रलंकार' क. २. 'परवधू' शा०,