पृष्ठम्:रामायणमञ्जरी.pdf/४३६

पुटमेतत् सुपुष्टितम्
४२७
रामायणमञ्जरी।


इति दूतवचः श्रुत्वा क्रोधधूम्रारुणेक्षणः ।
निष्पिष्य पाणिना पाणिं तं जगाद दशाननः ॥ २४३ ।।
अहो धनाधिनाथोऽसौ ज्येष्ठो लोकहिते रतः ।
आत्मसंभावितो वक्तुं दम्भारम्भात्रगल्भते ॥ २४४ ॥
स देवोऽन्यत्र नास्सासु धनं कस्य न विद्यते ।
ततोऽप्यभ्यधिका ज्येष्ठा मृत्यवर्गे मम स्थिताः ॥ २४५ ।।
अहं यशस्वी लोकेऽस्मिन्यूयमेव यशस्विनः ।
इति तात्पर्यमेवास्य वाक्यस्य स्वामिनस्तव ॥ २४६ ॥
स्वगुणख्यातये नित्यं परेषां भूषणाय च ।
प्रत्ययाय च लोकानां जिह्वा जल्पन्ति कोमलम् ॥ २७ ॥
धनदो यदि नामासौ लोकेऽस्मिन्करुणापरः ।
तत्किं सुविपुलं वित्तं न दीनेभ्यः प्रयच्छति ॥ २४८ ॥
न देवानां न चास्माकं हितं तस्य प्रयोजनम् ।
युक्त्या वदति संदेशैः सख्यं देवेन शूलिना ॥ २४९ ।।
सुरार्थे यदसौ वक्ति तत्तेषां विप्रिये स्थितः ।
अद्यैव तद्वाक्यरुषा करोम्यविबुधं जगत् ॥ २५० ।।
यदसौ स्वगृहे दृप्तः प्रागल्भ्यात
किं तच्छुक इव श्रुत्वा दूत त्वमभिमापसे ॥ २५१ ।।
वध्यानां लोकपालानां कुबेरोऽस्तु पुरःसरः ।
अद्य कैलासशिखरे रथो मे समनोरथः ॥ २५२ ॥
इत्युक्त्वा दूतमुत्कृत्य स्वयं खड्नेन राक्षसः ।
अमात्यैः सहितः षड्भिः प्रतस्थे सानुगो स्थैः ॥ २५३ ।।
स महोदरधूम्राक्षमारीचशुक्रसारणैः ।
प्रहस्तेन च कैलासं सह प्राप प्रतापवत् ।। २५४ ।।
ततो बभूव यक्षाणां राक्षसः कूटयोधिभिः ।
युद्धं प्रलयमेघानां गर्जद्भिः स्वजनैरिव ॥ २५५ ।।


१. 'सत्वं शा..