पृष्ठम्:रामायणमञ्जरी.pdf/४३७

पुटमेतत् सुपुष्टितम्
४२८
काव्यमाला।


बलिना राक्षसेन्द्रेण भग्नास्ते युधि गुह्यकाः ।
भ्राता प्रभोरिति भयाद्वभूव शिथिलोद्यमः ।। २५६ ॥
ततः कुवेरनिर्दिष्टा निर्ययुर्यक्षराक्षसाः।
हेमरत्नोरुसंनाहा मेघाः सेन्द्रायुधा इव ॥ २५७ ॥
तेषां प्रवृत्ते तुमुले संग्रामे खण्डितिर्मुकः) ।
चक्रे चक्रेण मारीचं मूर्छितं गुह्यकाग्रणीः ॥ २५८ ॥
लव्धसंज्ञोऽथ मारीचस्तं विद्राव्य भयोत्कटः ।
रणे चकार यक्षाणां क्षयं रक्षःपतेः पुरः ॥ २५९ ॥
विद्रुतेष्वथ यक्षेषु पुरीं प्राप्य दशाननः ।
रत्नतोरणमुत्पाट्य जघान द्वाररक्षिणः ॥२६॥
वध्यमानेषु यक्षेषु लब्धलक्षः क्षपाचरैः ।
धनदस्याज्ञया तूर्ण मणिभद्रः समाययौ ।। २६१ ॥
धूम्राक्षस्ताडितस्तेन गदया मूनि विह्वलः ।
पतिः क्षमातले वेगात्क्षणं व्यसुरिवाभवत् ।। २६२ ।।
स दशाननमभ्येत्य शक्तिमानिगरिविग्रहम् ।
शक्तित्रयेन भिन्नोरःकपाटपिकटं व्यधात् ॥ २६३ ।।
ततो जघान गदया मुकुटे तं दशाननः ।
लोकेऽस्मिन्विश्रुतो येन पार्थमौलिर्वभूव सः ॥ २६४ ॥
मणिभद्रेऽपि विजिते वरदृप्तेन रक्षसा ।
निर्घोषैर्घट्टिते लोके निर्ययौ धनदः स्वयम् ।
शुष्कमोष्ठपदायुक्तः शङ्खपद्मादिभिर्वृतः ॥ २६५ ।।
स युद्धभुवमभ्येत्य पौलस्त्यं कुपितोऽवदत् ।
पापान्निवार्यमाणोऽपि विद्वेषादिव दुर्जनः ॥ २६६ ।।
कस्तस्य वैभवेनार्थः प्रभावेन बलेन वा।
क्षपितान्त(?)जनोच्छ्वासमलिनं यस्य जीवितम् ॥ २६७ ।।


१. 'खण्डितिन्दुकः' का 'खण्डकार्मुकः' शा०.