पृष्ठम्:रामायणमञ्जरी.pdf/४३८

पुटमेतत् सुपुष्टितम्
४२९
 


अहो बत न ते कश्चिदस्ति दुर्नयकृत्सुहृत् ।
विषं भक्षयतो मोहाद्यः करोति करग्रहम् ।। २६८ ।।
शोचते नित्यशोच्यस्य किं तस्याशुचिचेतसः ।
जीवितान्तरितो यस्य नरकेषु क्षयः क्षयः ॥ २६९ ॥
शरीरावधि जन्तूनां स्वाधीने शुभदुष्कृते ।
समुत्तीर्णः समुत्तीर्णः पतितः पतितस्ततः ॥ २७० ।।
पापी निरयगामी त्वं न मे संभाषणोचितः ।
इत्युक्त्वा विमुखान्बाणैः स चक्रे तस्य मन्त्रिणः ॥ २७१ ॥
ताडितस्तेन गदया मूर्ध्नि नक्तंचरेश्वरः ।
नाकम्पत दुराचारो निन्दयेवोग्रपातकी ॥ २७२ ।।
दिव्यास्त्रदीप्तिदुष्प्रेक्ष्ये प्रवृत्ते समरे तयोः।
युयुधे राक्षसपतिर्मायारूपसहस्रकृत् ॥ २७३ ॥
ततः शस्त्रास्त्रवर्षेण विक्षिताङ्गो धनप्रभुः ।
पपात शोणितासिक्तः स्यन्दने मूर्छितः क्षणम् ॥ २७४ ॥
शङ्खपद्मादिभिस्तस्मिन्नीते नन्दनकाननम् ।
राक्षसेन्द्रो जहारास्य पुष्पर्क रत्नपुष्पकम् ॥ २७५ ॥
इति कुवेरनिर्जयः ॥ ८॥
जित्वा वैश्रवणे श्रीमान्दशग्रीवः सहानुगम् ।
व्रजन्नवाप कौमारं रौक्मं शरवनं महत् ॥ २७६ ॥
तत्रास्य व्रजतो व्योमि स्तब्धतां पुष्पकं ययौ ।
चित्रस्थमिव निस्पन्दपताकाकिंकिणीकुलम् ॥ २७७ ॥
प्रतिग्रहाद्विमानस्य चिन्ताविस्मयनिश्चलम् ।
तमभ्येत्योद्धतगतिः प्राह माहेश्वरो गणः ॥ २७८ ॥
भोः पौलस्त्यगतिर्नेह सुरसिद्धर्पिभोगिनाम् ।
विमानानां स्वयं देवः क्रीडत्यत्र त्रिलोचनः ।। २७९ ॥
दो मोहः प्रमादो वा तव वा वलचापलम् ।
भवान्स्तब्धितजृम्भारिभुजस्तब्धं न वेत्सि यत् ॥ २८० ।।