पृष्ठम्:रामायणमञ्जरी.pdf/४३९

पुटमेतत् सुपुष्टितम्
४३०
काव्यमाला।


इति धीरं गणेनोक्तः प्रकोपकलुषेक्षणः ।
कोऽसौ वास्ते त्रिनयनः प्रोवाचेति स निःश्वसन् ॥ २८१ ॥
पुप्पकादवतीर्याथ शैलमूलमुपेत्य सः ।
नन्दिरुद्रं ददर्शाने स्थितं देवस्य धूर्जटेः ॥ २८२ ॥
तं शूलहस्तमालोक्य भासुरं वानराननम् ।
मुमोचाशनिनिर्घोषमट्टहासं दशाननः ॥ २८३ ।।
तदाट्टहासकुपितः प्रोवाचाञ्चितशेखरः ।
उद्यम्य तर्जनीमग्रे नन्दी भैरवविग्रहः ॥ २८४ ॥
वानराननमालोक्य सोन्मादं हसितं त्वया ।
त्वत्कुले वानरकुलान्मृत्युरेव भविष्यति ॥ २८५ ॥
इति ब्रुवाणं दर्पान्धस्तमनादृत्य राक्षसः ।
गतिग्रहरुषा चक्रे कैलासोन्मूलने मतिम् ॥ २८६ ।।
स शैलमूले विपुले विन्यस्य भुजकाननम् ।
ददौ स्कन्दशिलाबन्धनिर्घोषोद्भूतपावकम् ।। २८७ ।।
तद्भुजोत्तालपातालनीलमूलशिलातलः ।
चिरं चचाल कैलाशः सविलास इव द्विपः ॥ २८८ ।।
विशृङ्खलपरिभ्रष्टं निर्जलं वारि रक्षसः ।
पीनांसशिखरे प्राप स्फारहारप्रकारताम् ।। २८९ ॥
शैलकम्पाकुलवधूपरिण्यकोत्सवप्रदः ।
विद्याधराणामभवद्वामाचारोऽपि रक्षसः ॥ २९० ॥
ततो विहस्य भगवान्पादाङ्गुष्ठेन लीलया ।
अपीडयन्मृडः शैलं घूर्णमानमहाद्रुमम् ॥ २९१ ॥
गम्भीरभूधरभरप्राग्भारपरिपीडितः ।
विरुराव दशग्रीवः खण्डिताङ्गदमण्डलः ॥ २९२ ॥
भुजावपीडनरुषा तस्यारावेण रक्षसः ।
ससुरासुरगन्धर्वा विचचार जगत्रयी ॥ २९३ ॥