पृष्ठम्:रामायणमञ्जरी.pdf/४४०

पुटमेतत् सुपुष्टितम्
४३१
रामायणमञ्जरी।


शंकरस्तेन शब्देन परितुष्टस्तमभ्यधात् ।
प्रायेणोसिक्तचरितः प्रभूणां वल्लभो जनः ॥ २९४ ।।
प्रीतोऽसि तव नादन वलेन च दशानन ।
पुष्पकेन यथाकामं गच्छ खेच्छाविलासकृत् ॥ २९५ ॥
त्रैलोक्यरावणाच्छब्दात्त्वं भविष्यसि रावणः ।
इति स्वयं भगवता कृतनामा निशाचरः ।
पुनः पुष्पकमारुह्य विचचार महीतले ॥ २९६ ॥
इति कैलासोल्लासकम् ॥ ९ ॥
स चलन्भूतले वीरान्क्षत्रियान्बलशालिनः ।
जघानाहूय समरे पौरुपादपराङ्मुखान् ॥ २९७ ॥
ततस्तुहिनशैलस्य शृङ्गमारुह्य रावणः ।
ददर्शैकां तपस्यन्तीं कन्यां लावण्यकौमुदीम् ।। २९८ ॥
संलक्षदक्षिणकुचां भोगेकृष्णाजिनावृताम् ।
दिवं विनिर्यदर्धेन्दुबिस्वाम्बुधिमतीमिव ॥ २९९ ।।
संपूर्णशर्वचापस्य पुष्पचापस्य जीवनीम् ।
वरावाप्तितपासक्तां गिरिराजसुतामि ॥ ३०० ॥
स्फाटिकेनाक्षसूत्रेण कलितां ललिताननाम् ।
मूर्तां पूर्णेन्दुनक्षत्रराजितां रजनीमिव ॥ ३०१ ॥
दोर्मृणालीलतां पाणिसुप्तानां लोचनोत्पलाम् ।
संचारिणीमिवायातां नन्दिनीं भूतपद्मिनीम् ॥ ३०२ ॥
तां दृष्ट्वा विस्मयावेशनिष्पन्दः क्षणदाचरः ।
कासि कस्येति पप्रच्छ विच्छायवदनः क्षणम् ॥ ३०३ ॥
सा तमूचे कृतातिथ्या मिथ्याचारं निशाचरम् ।
दर्शयन्तीं तपःपुण्यं दन्तांशुनिवहैरिव ॥ ३० ॥
अभूत्कुशध्वजो नाम बृहस्पतिसुतो मुनिः ।
तस्याध्ययनसक्तस्य जाताहं वाड्मयी सुता ॥ ३०५ ।।


१. 'न्भुज' ख-शा. २. 'भोगतृष्णा' शा०. ३. 'विम्यां बुधवतीनिव' शा०. ४. 'न नाम्' ख.