पृष्ठम्:रामायणमञ्जरी.pdf/४४४

पुटमेतत् सुपुष्टितम्
४३५
रामायणमञ्जरी।


अथाभवदयोध्यायामनरण्येन भूभुजा ।
युद्धं राक्षसराजस्य शस्त्रास्त्रग्रामदुःसहम् ।। ३४४ ॥
ततस्तलाभिघातेन निहतस्तेन भूपतिः ।
निपपात महातालः कृत्तमूल इव क्षितौ ॥ ३४५ ॥
क्षणावशेषजीवोऽपि स जगाद दशाननम् ।
श्लाघमानं स्खविजयं संदष्टदशनच्छदः ॥ ३४६ ॥
निहतः प्राप्तकालोऽहं क्षत्रियः किं प्रगल्भसि ।
भविष्यति तवावश्यं राज्ञो मद्वंशजाद्वधः ॥ ३४७ ॥
इत्युक्ते सत्यशीलेन भूभुजा देवदुन्दुभिः ।
ननाद पुष्पवृष्टिश्च निपपात महीतले ॥ ३४८ ॥
इत्यनरण्यवधः ॥ १२ ॥
एतदाकर्ण्य पप्रच्छ रामः कुम्भोद्भवं मुनिम् ।
किं तदा भगवन्कृत्स्ना वीरशून्याभवन्मही ।। ३४९ ।।
एवंविधा नृपतयः प्रवराश्चक्रवर्तिनः ।
जिताः स्म इत्यभापन्त कथं वीर दशाननम् ।। ३५० ॥
न कश्चिदपि संजातः क्षत्रियः क्षत्रियस्तदा ।
दर्पेण सर्वसामान्या ये न प्रक्षालिता युधि ॥ ३५१ ॥
इति रामेण भगवान्पृष्टोऽगस्त्यस्तमब्रवीत् ।
नृपाः कुर्वन्ति किं राम बरदृप्ते क्षपाचरे ।। ३५२ ।।
ततो माहिष्मतीं येन पुरीं दशमुखो ययौ ।
स सहस्रमुजो यस्यां कार्तवीयोऽर्जुनः पतिः ॥ ३५३ ॥
जयकेलिरते राज्ञि नर्मदा फेनहासिनीम् ।
अन्तःपुरैः सह गते राजधानीं विवेश सः ।। ३५४ ॥
युद्धार्थी स महामात्यान्मुहुः पप्रच्छ दुर्मदः ।
क्व स राजार्जुनो नाम वीरो भूरिभुजोर्जितः ।। ३५५ ॥
इति तस्य वचः श्रुत्वा कालज्ञास्तम्य मन्त्रिणः ।
न स्थितो भूपतिरिति प्राहुर्नयविचक्षणाः ॥ ३५६ ॥