पृष्ठम्:रामायणमञ्जरी.pdf/४४५

पुटमेतत् सुपुष्टितम्
४३६
काव्यमाला।


ततो विन्ध्याचलं गत्वा शनैर्वद्धमनोरथः ।
मध्याह्ने नर्मदातीरमाससाद दशाननः ॥ ३५७ ॥.
दक्षिणाम्भोधिमहिषीं स्वच्छफेनदुकूलिनीम् ।
तां हंसमालिनीं वीक्ष्य नर्मदा नर्मदां रतेः ॥ ३५८ ॥
प्रहर्षोत्फुल्लनयनश्चिरेणासाथ निर्वृतिम् ।
उवाच मारीचमुखान्सचिवान्विगतक्लमः ॥ ३५९ ॥
लोलफेनावलीहारा चक्रवाकोन्नतस्तनी ।
मनो मे रसयत्येषा तरुणीव तरङ्गिणी ॥३६०॥
एते विन्ध्योपलस्फालस्फारशीकरदन्तुराः ।
भान्ति विश्रान्तिसुहृदो नर्मदातीरमारुताः ॥ ३६१ ।।
इयं विलोक्य मां सुप्तकल्लोलवलया सरित् ।
लीनमीनविहङ्गाक्षी भीतेव निभृतं स्थिता ॥ ३६२ ॥
तपत्यतप्तं तपनः पवनः पङ्गुतां गतः।
सुसंगतविहङ्गापि नो ननाद च नर्मदा ॥ ३६३ ॥
अस्मिन्संतोषविषदे वाहिनीपुलिने मम ।
हरपुष्पोपहाराय भृशमुत्कण्ठते मनः ।। ३६४ ॥
किं तैः कुविभवैर्भूत पीत्वा संभृतभोजनैः ।
हरार्चनोपकरणे संतता न भवन्ति ये ।। ३६५ ।।
हरार्चनैकव्यापारा यद्भवन्ति विभूतयः ।
तजन्मान्तरलब्धस्य तत्प्रसादस्य तत्फलम् ॥ ३६६ ॥
एतावदेव विपुलैश्वर्यकल्पतरोः फलम् ।
राजोपचारपूजाभिः पूज्यन्ते यन्महेश्वराः ॥ ३६७ ॥
पूजानुरागहेवाकः पुण्यभानां प्रजायते ।
एकजन्मावशेषाणां भवे भवति भावना ॥ ३६८ ॥
भवद्भिरुपनीतेन पूजोपकरणेन मे ।
प्रवर्ततामयं पूर्णं तूर्णं लिङ्गार्चनोत्सवः ॥ ३६९ ॥