पृष्ठम्:रामायणमञ्जरी.pdf/४४८

पुटमेतत् सुपुष्टितम्
४३९
रामायणमञ्जरी।


युद्धस्यावसरो नायं क्षपामेकां क्षमस्व नः ।
नायं विबुद्धो युद्धेन प्रातर्गन्तासि भूपतेः ॥ ३९६ ॥
एतदाकर्ण्य पौलस्त्यस्तानाजसचिवान्बली ।
चकार सानुगश्छन्नान्धोराभिः शरवृष्टिभिः ॥ ३९७ ।।
ततः श्रुत्वा नरपतिर्दशाननमसंभ्रमः ।
युद्धार्थिनं समायातमुन्ममज्ज जलान्तरात् ॥ ३९८ ॥
स स्तम्भभुजसंभारः प्रांशुः कनकसप्रभः ।
हेमवृक्षसहस्राङ्कः स सुमेरुरिवाबभौ ॥ ३९९ ॥
मदोद्धतः समादाय गदां जाम्बुनदाङ्गदः ।
समभ्यधावत्तेजस्वी राक्षसेन्द्र क्षितीश्वरः ।। ४०० ॥
तस्मै प्रहस्तश्चिक्षेप मुशलं ज्वलनाकुलम् ।
जग्राह गदया तच्च सावेगं पृथिवीपतिः ॥ ४०१ ॥
प्रहस्तस्ताडितस्तेन गदया वनवेगया ।
वमन्मुखेन रुधिरं पपात भुवि मूर्छितः ॥ ४०२ ।।
तत्तोऽभूदुद्धतं युद्धं नरराक्षसराजयोः ।
मही यच्चरणन्यासैरुन्ममज ममज्ज च ॥ ४०३ ॥
गदाभिघातप्रभरश्रान्तं युध्यमानयोः ।
तयोः सावेगनिर्घोषैः प्रलयाश्रभ्रमोऽभवत् ।। ४०४ ॥
गदाप्रहारनिष्पिष्टरत्नाभरणवह्निना।
व्याप्तौ तौ रेजतुवीरौ सविद्योता इवाचलौ ।। ४०५ ॥
ततः क्षितिपतिः क्षिप्रं सर्वप्राणेन तां गदान् ।
अपातयन्महावेगां राक्षसेन्द्रस्य वक्षसि ॥ ४०६ ॥
रावणस्योरसि दृढे सा पणात द्विधा गता ।
अपमृत्युं धनुर्मात्रं राक्षसो निषसाद च ॥ ४०७ ॥
तं मूर्छितं निपतितं बद्धा जग्राह भूपतिः ।
सुरैः स साधुशब्दाभिः पूजितः पुष्पवृष्टिभिः !॥ ४०८ ।।


१. 'दुष्कृतं' शा०.