पृष्ठम्:रामायणमञ्जरी.pdf/४४९

पुटमेतत् सुपुष्टितम्
४४०
काव्यमाला।


बन्धनं पवनस्येव समुद्रस्येव शोषणम् ।
आकर्षणमिवार्कस्य सुमेरोरिव पातनम् ॥ ४०९ ॥
दशग्रीवस्य दृष्ट्वैव ग्रहणं क्रोधमूर्छिताः ।
प्रहस्तमारीचिमुखा योद्धमभ्याद्रवन्मुहुः ॥ ४१० ॥
तान्स विद्राव्य तरसा दीप्ताभिः शरवृष्टिभिः ।
बद्धं रावणमादाय प्रविवेश निजां पुरीम् ॥ ४११ ॥
इति रावणग्रहणम् ॥ १३ ॥
पौत्रस्य ग्रहणं श्रुत्वा कथ्यमानं सुरैदिवि ।
कम्पमान इव स्नेहात्पुलस्त्यः स्वयमाययौ ।। ४१२ ।।
तेनार्थितो नरपतिर्मुनिना ब्रह्मसूनुना ।
तत्याज रावणं बन्धात्सख्यं कृत्वाग्निसाक्षिकम् 11.४१३ ॥
न विश्वासः प्रभावेऽस्ति दों मानाशतिः परम् ।
को जानीते विकाराणां विधेरेव हि संनिधिम् ॥ ४१४ ॥
धनिभ्यो धनिनः सन्ति वादिभ्यः सन्ति वादिनः ।
बलिभ्यो बलिनः सन्ति तस्माद्दर्प विवर्जयेत् ॥ ४१५ ॥
गुणानां संपदां लोके यशसामथ तेजसाम् ।
अविच्छिन्नः प्रकर्षोऽयमुपर्युपरि वर्तते ॥ ४१६ ॥
इति रावणमोक्षः ॥ १४ ॥
बलाधिकान्बाधमानः पुनर्भुवि चचार सः ।
प्रशाम्यति प्रभावो हि देहेन सह देहिनाम् ॥ ४१७ ॥
स शौर्याभ्यधिकं श्रुत्वा वालिनं वानरेश्वरम् ।
तूर्णं जगाम युद्धार्थी किष्किन्धां सचिवैः सह ॥ ४१८ ॥
तं बालिवधसंनद्धं दर्पदुद्धतवादिनम् ।
तारानुजोऽवदद्धीरस्तारो वानरयूथपः ॥ ४१९ ॥
संध्यामुपासितुं वाली यातोऽम्बुधिचतुष्टयम् ।
क्षणं तिष्ठ पुरस्तस्य दर्पं निक्षिप्य यास्यसि ॥ ४२० ॥


१. 'शस्त्र' शा.