पृष्ठम्:रामायणमञ्जरी.pdf/४५२

पुटमेतत् सुपुष्टितम्
४४३
रामायणमञ्जरी।


पदे पदे सुखोत्सेकदुःखदैन्यभयार्दिताः ।
मूढाः संसारिणः सर्वे धीमतां करुणास्पदम् ॥ ४४७ ।।
यमवक्त्रं विशन्त्येते नदीवेगा इवार्णयम् ।
तस्मिन्नेव जिते सर्वे जगज्जाने त्वया जितम् ।। ४४८॥
नारदेनेत्यभिहितस्तथेत्युक्त्वा दशाननः ।
प्रतस्थे सचिवैः सार्धं जेतुं वैवस्वतं जवात् ॥ ४४९ ॥
शमनं सर्वभूतानामीश्वरं रक्षसां कथम् ।
जेष्यतीत्यद्भुताक्रान्तो नारदोऽपि ययौ पुनः ।। ४५० ॥
स गत्वा रावणोद्योगं यमाय च न्यवेदयत् ।
तत्क्षणं चार्कसंकाशं पुष्पकं समदृश्यत ।। ४५१ ।।
प्रविशन्पुष्पकारूढः पौलस्त्यः प्रेतभूमिषु ।
ददर्श जन्मनिर्माणकर्मवर्मावृतं जनम् ।
करपत्रशिलापाततप्तसैकतपीडितम् ॥ ४५२ ॥
निमग्नान्पूयविस्तासृक्सारवैतरणीजले ।
गिरिसंघनिष्पिष्टान्वनकण्टकपाटिताम् ॥ ४५३ ॥
तप्ततैलवसाकुम्भकाथ्यमानार्थविग्रहान् ।
शस्त्रतुण्डखगाकृष्टजिह्वानयननासिकान् ॥ ४५४ ।।
ज्वालास्तम्भपरिष्वङ्गविलीनमलिनाङ्गकान् ।
ताडितानुल्मुकैः शूलमुसलपासमुद्गरैः ॥ ४५५ ॥
दृष्टा दुष्कृतिनस्तत्र नरकायर्तमूर्छितान् ।
सुकृतोज्वलदेहांश्च रुचिराभरणलजः ॥ ४५६ ॥
दिव्योद्यानगृहामोगसंभोगसुखभागिनः ।
जगद्वितिमिरं सर्व तं देशं पुष्पकांशुभिः ॥ १५७ ।।
प्रभावशक्त्या पौलस्त्यः सर्वानार्तप्रलापिनः ।
उज्जहार हताशेष किंकरो रौरवान्तरात् ॥ ४५८ ॥
मोक्षिते राक्षसेन्द्रेण निरयात्सर्वतो जने ।
बभूव तुमुलः शब्दः संभृतो यमसद्मनि ॥ ४५९ ॥