पृष्ठम्:रामायणमञ्जरी.pdf/४५३

पुटमेतत् सुपुष्टितम्
४४४
काव्यमाला।


ततः शमननिष्ठाभिरनिष्टाभिः शरीरिणाम् ।
सेनाभिर्घोररूपाभिर्युद्धं रक्षःपतेरभूत् ॥ ४६० ॥
तस्यास्त्रवृष्टिभिर्व्योम्नि पुष्पकं शकलीकृतम् ।
प्रजापतिवरोदग्रमभून्नवनवं पुनः ।। ४६१ ॥
दीप्तास्त्रवलयव्याप्तः में सानुगो राक्षसेश्वरः ।
अस्त्रं पाशुपतं क्रुद्धः संदधे रुधिरोक्षितः ॥ ४६२ ।।
तेनास्त्रेण प्रयातेऽथ सैन्ये सपदि भस्मसात् ।
स्वयं विनिर्ययौ मृत्युकालाभ्यां सहितो यमः ॥ ४६३ ॥
तस्मिन्मूतेन दण्डेन सह स्यन्दनमास्थिते ।
विश्वक्षयभयात्क्षिप्रं चकम्पे भुवनत्रयी ॥ ४६४ ॥
तं दृष्ट्वा रावणामात्याः क्रोधदीप्तं रथे स्थितम् ।
निमीलिताक्षाः संत्रासाद्तसत्त्वा विदुद्रुवुः ॥ ४६५ ॥
ततः प्रवृत्ते संग्रामे यमरावणयोः क्रुधा ।
सुरा द्रुहिणरुद्रेन्द्रमुख्यास्तत्प्रेक्षितुं ययुः ।। ४६६ ॥
सप्तरात्रमभूद्युद्धं निर्विशेष तयोमिथः ।
दिव्यास्त्रशस्त्रज्वलनज्वालाजटिलिताम्बरम् ॥ ४६७ ॥
यमस्य रावणशरैश्छाद्यमानतनोर्मुखात् ।
रक्ताशोक इवोत्फुल्लः क्रोधवहिरजायत ॥ ४६८ ॥
तं मृत्युरवदत्कोपाद्विनिष्पिष्य करे करम् ।
अनुजानीहि मामेकं रक्षःपातकसंक्षये ॥ ४६९ ॥
त्वमेव वेत्सि यद्येता युगान्तेषु मदोत्कटाः ।
दंष्ट्राः सुरासुरग्रामरोमन्थशिथिलीकृताः ॥ ४७० ॥
न तं पश्यामि नागेषु नरेपु त्रिदशेषु वा ।
यमदंष्ट्राघटीयन्त्रान्मुक्तो यः स्वास्थ्यमागतः ॥ ४७१ ॥
हिरण्यकशिपुत्रः शम्बरो नमुचिर्मधुः ।
व्यग्रस्य मे जगद्ग्रासक्षणेनैकेन विस्मृताः ॥ ४७२ ॥