पृष्ठम्:रामायणमञ्जरी.pdf/४५६

पुटमेतत् सुपुष्टितम्
४४७
रामायणमञ्जरी।


श्रुत्वैतद्वरुणं जित्वा तत्पुरं दशकन्धरः ।
वीरश्चचाल पाताले लब्धलक्षः सहानुगः ॥ ४९६ ॥
ततश्चारुतरं हेमरुचिरं रत्नमन्दिरम् ।
हसन्तमिव संसक्तव्यक्तमौक्तिकजालकैः ॥ ४९७ ॥
ददर्श चन्द्रकान्तोरुशेखरं रावणः स्थितम् ।
अपरेणैव रूपेण पाताले स्फटिकाचलम् ॥ ४९८ ॥
कस्येदमिति तेनाशु प्रहस्ते प्रेरिते पुरः ।
प्रविश्य सप्तकक्षाभिः ज्वालामन्तर्व्यलोकयत् ॥ ४९९ ।।
तन्मध्ये पुरुषं दीप्तं मौलिनं हेममालिनम् ।
तदालोकेन जातेन हासेन महता मुहुः ॥ ५०० ।।
कुर्वाणं धैर्यविध्वंससाध्वसायासकारिणा ।
दृष्ट्वा प्रहस्तो निर्गत्य रावणाय न्यवेदयत् ॥ ५०१॥
पुष्पकादवरुह्याथ प्रविश्य दीप्तभूपणम् ।
ददर्श द्वारि पौलस्त्यः पुरुपं मुशलायुधम् ॥ ५०२ ॥
तं दृष्ट्वा जातरोमाञ्चः स साकम्पो व्यचिन्तयत् ।
चिन्ताकुलं स पुरुषः प्रोवाच धननिःस्वनः ।। ५०३ ।।
युद्धार्थिनं त्वामायातं जानामि जगतां रिपुम् ।
अत्राहं बलिरत्रास्ते केन युद्धं समीहसे ॥ ५०४ ॥
एतद्दशाननः श्रुत्वा कोपकण्टकिताकृतिः ।
बलिना योद्भुमिच्छामीत्युक्त्वैवान्तरमाविशत् ।। ५०५ ॥
स ददर्श वलिं तत्र पवित्रचरितव्रतम् ।
विभवे भुवनव्यापी वैश्वरूप्यं चमार यः ॥ ५०६ ॥
यस्य त्यागसमुद्भूता लाध्यस्य तनुता श्रियः ।
आर्थिभिः खिन्नशाखस्य चन्दनस्यैव शोभते ।। ५०७ ॥
दानेनातिप्रमाणेन यस्य वद्धस्य विष्णुना ।
विविक्तं त्रिषु लोकेषु भ्रमति स्वेच्छया यशः ॥ ५०८ ।।


१. 'पुनः' शा०. २. 'शाला' शा..