पृष्ठम्:रामायणमञ्जरी.pdf/४५८

पुटमेतत् सुपुष्टितम्
१४२
रामायणमञ्जरी।


व्योम्नि व्रजन्विमानेन मेरुशृङ्गमवाप्य सः ।
विमानान्यर्कवर्णानि पश्यन्सुकृतिनां पुरः ॥ ५२२ ।।
पप्रच्छ विस्मितस्तेषां प्रभाव पर्वतं मुनिम् ।
स पृष्टो दशकण्ठेन देवर्षिस्तमभाषत ।। ५२३ ॥
एष सूर्यपथोत्तीर्णः संन्यासी मोक्षमास्थितः ।
भासुरः सोमपश्चायं ब्रह्मवादी रथे स्थितः ॥ ५२४ ॥
अयं शक्राधिकैश्वर्यो रणानलहुताकृतिः ।
अयं सुवर्णदः श्रीमानेते सुकृतिनः परे ॥ ५२५ ॥
मान्धाता चैव राजर्पिविवखानिव राजते ।
एतदाकर्ण्य पौलस्त्यः स्वर्गमार्ग व्यगाहत ॥ ५२६ ॥
विजेतुं भूपतेस्तन तेनाहूतस्य मानिनः ।
बभूव सुमहद्युद्धं जम्भेनेव शचीपतेः ॥ ५२७ ॥
तस्मिन्नस्त्रास्त्रसंघघट्टिताशेषदिक्तटे ।
संहारो(?)घोरसमरे भुवनानि चकम्पिरे ॥ ५२८ ॥
ततः पाशुपतं राजा क्षीणे दिव्यास्त्रमण्डले ।
अस्त्रं जग्राह येनाभूत्रिजगत्क्षोभविभ्रमः ।। ५२९ ॥
तां युद्धभुवमभ्येत्य महपिंप्रवरौ तयोः ।
पुलस्त्यगालवौ सख्यं चक्रतुर्विश्वशान्तये ॥ ५३० ॥
इति मान्धातृयुद्धम् ॥ १८ ॥
ततो दशसहस्राणि योजनानां मरुत्पथम् ।
प्रथमं हंसमालाङ्कं जगामाक्रम्य रावणः ।। ५३१ ।।
तत्तुल्यमपरं वातस्कन्धमाचक्रमे जवात् ।
आग्नेयाः पक्षिणो ब्राह्मा त्रिविधा यत्र वारिदाः ।। ५३२ ॥
तृतीयं धाम सिद्धानां तुर्थ भूतगणाश्रितम् ।
पञ्चमं दिन्द्विपक्षिप्तगङ्गाम्बुहिमशीकरम् ॥ ५३३ ।।
षष्ठं सुपर्णनिलयं सप्तमं मुनिसेवितम् ।
अतिक्रम्य दशग्रीवः स्फीतां च व्योमवाहिनीम् ॥ ५३४ ।।