पृष्ठम्:रामायणमञ्जरी.pdf/४६०

पुटमेतत् सुपुष्टितम्
४५१
रीमायणमञ्जरी ।


बलाधिकः समादाय कलत्राणि दिवौकसाम् ।
ययौ तत्कर्मणा क्रन्दसंपूरितदिगन्तरः ॥ ५४७ ॥
परदारोत्सुकः पापः परदारापहारकः ।
क्षयं प्रयास्यतीत्यूचुस्तं सुरासुरयोपितः ॥ ५४८ ॥
ततो जगज्जयोद्भूतः सदाभरणविग्रहः ।
संपूर्णविग्रहः प्राप लङ्कां राक्षसकुञ्जरः ।। ५४९ ।।
अथ शूर्पणखा नाम तत्र लङ्कापतेः वसा ।
निपत्य पादयोर्दुःखाद्वाष्पाम्बुवदनावदत् ॥ ५५० ॥
अहो बत महाराज त्रैलोक्यजयिना त्वया ।
उचितं श्लाघनीयं च बन्धुकार्य महत्कृतम् ।। ५५१ ॥
सुहृदामुपकाराय बन्धूनामुदयाय च ।
अर्थ्यते विभवः सद्भिर्भोजनं कस्य दुर्लभम् ॥ ५५२ ॥
विश्वप्रसिद्धयशसा भुवनप्रभविष्णुना ।
विभवे संविभागार्हः पतिमें निहतस्त्वया ॥ ५५३ ॥
कालेया नाम ये दैत्याः समरे निहतास्त्वया ।
तेषां मध्ये मम पतिर्विद्युजिह्वो निपातितः ५५४ ॥
श्रुत्वैतदप्रियं क्षिप्रं लज्जमानो दशाननः ।
तां समाश्वास प्रोवाच राक्षसं मां विलोकयन् ॥ ५५५ ।।
भ्राता ममाधिकगुणः प्रियो मातृस्वलुः सुतः ।
पूजयिष्यति मद्वाक्यात्वरः स्वजननीमिव ।। ५५६ ।।
मयास्य दण्डकारण्ये खं राज्यं प्रतिपादितम् ।
निर्देशकारी वश्यश्च तत्रायं ते भविष्यति ।। ५५७ ॥
याते भर्तरि नारीणां संभोगविभवे गते ।
अयाच्ञा सुलभा वृत्तिः दुःखशूलापहारिणी ॥ १५८ ॥
इत्युक्त्वा दण्डकारण्यं ससैन्यं दूपणानुगम् ।
विससर्ज सुरारातिः खरं शूर्पणखां च ताम् ।। ५५६ ।।
इति दण्डकारण्यप्रदानम् ॥ २० ॥


१, 'कालकेया इति स्याताः' इति रामायणे.