पृष्ठम्:रामायणमञ्जरी.pdf/४६१

पुटमेतत् सुपुष्टितम्
४५२
काव्यमाला।


ततो निकुम्भिलां नाम लङ्कापर्यन्तकाननम् ।
सोऽपश्यच्चैत्ययूषाङ्कं मेघनादकृतैर्मखैः ।। ५६० ॥
पुत्रं कृष्णाजिनधरं स परिष्वज्य दीक्षितम् ।
शुश्राव तव्यवसितं सर्वमौशनसाद्विजात् ॥ ५६१ ।।
अग्निष्टोमोऽश्वमेधश्च ऋतुर्वहुसुवर्णकः ।
राजसूयो गोसवश्च वैष्णवश्च सुतेन ते ॥ ५६२ ॥
संप्राप्ता दुर्लभा यज्ञाः पूणे माहेश्वरे क्रतौ 1
रणोपकरणं दिव्यं लब्धं रुद्रस्य शासनात् ॥ ५६३ ॥
संप्राप्ता तामसी माया स यज्ञोऽद्य समाप्यते ।
एतदाकर्ण्य पौलस्त्यः पुत्रमूचे स्मिताननः ।। ५६४ ।।
न शोभनं कृतं वत्स यत्त्वया मम शत्रवः ।
यज्ञेष्वभ्यर्चिता देवाः क्षये येषामहं स्थितः ॥ ५६५ ॥
इत्युक्त्वा सह पुत्रेण राजधानी विवेश सः ।
चक्रे शत्रुजिता सार्ध सैन्यं संनाहसंभृतम् ॥ ५६६ ॥
विभीषणस्तु ता दृष्ट्वा हृतास्त्रिदशयोषितः ।
उवाच भ्रातरं धीमान्पापाचारपराङ्मुखः ॥ ५६७ ॥
त्रैलोक्यविजयो राजन्परदाराविमर्षिणः ।
ऋतुर्न श्रोत्रियस्येव तवायं न विराजते ॥ ५६८ ॥
निर्दयत्यागसंभोगैः क्षीयन्ते नैव संपदः ।
श्रीलतामूलपरशुः प्राप्तो यावन्न दुर्नयः ।। ५६९ ॥
श्रुतेन शोभते प्रज्ञा वाणी सत्येन शोभते ।
शमेन शोभते विद्या लक्ष्मीः शीलेन शोभते ॥ ५७० ॥
परित्यज्य कलत्राणि धाणि त्रिदिवौकसाम् ।
स्वचिन्ता क्रियन्तां तावत्सदाचारानुवर्तिनी ॥ ५७१ ॥
पुष्पोत्कटायास्तनया कन्या कुम्भीनसी बलात् ।
मधुना राक्षसेनैव निशि नीता प्रमाथिना ।। ५७२ ॥