पृष्ठम्:रामायणमञ्जरी.pdf/४६२

पुटमेतत् सुपुष्टितम्
१५३
रामायणमञ्जरी।


श्रुत्वैतत्क्रोधसंतप्तः श्वसन्नूचे दशाननः ।
प्रबुद्धः कुम्भकणोंऽद्य मेघनादः कृतक्षणः ।
गच्छामस्त्रिदशाञ्जेतुं लङ्का संरक्ष्यतां त्वया ॥ ५७३ ॥
इत्युक्त्वा विपुलानीक: पौलस्त्यः सह मन्त्रिभिः ।
निर्ययौ ककुभः कुर्वव्रजोजीमूतलाञ्छनाः ।। ५७४ ।।
दैत्यैः सुरेन्द्रविद्वपादनुयातस्तरखिभिः ।
पूर्व मधुपुरं गत्वा स ददर्शाग्रजां पुरः ॥ ५७५ ।।
तया पादप्रणामेन भर्तृप्रीत्यार्थितो हि सः ।
तद्वैधव्यानुपाताच विरराम मधोर्वधात् ।। ५७६
तं स्वर्गविजयोद्योगे कृत्वा सेनापुरःसरम् ।
स कैलासतटीं प्राप्य न्यपीदन्मुक्तवाहनः ।। ५७७ ॥
इति सेनानिवेशः ॥ २१ ॥
विश्रान्तकटके तस्मिन्स्फाटिके कटके गिरेः ।
शृङ्गं विद्याधरीहर्म्यमारुरोह दशाननः ॥ ५७८ ॥
अथ कर्पूरधवलः श्यामामुखविशेषकः ।
प्राप तारापतिर्व्योम मानसे राजहंसताम् ॥ ५७९ ॥
प्राप ज्योत्स्नाट्टहासेन स्पष्टतां स्फटिकाचलः ।
बभौ चन्द्रोदयोद्भूतसुधाम्भोधिरिवापरः ।। ५८० ॥
कुसुमामोदमुदिता बभ्रमुर्भमराः परम् ।
तदा विरहिणीसृष्टा मूर्ताः कामाक्षरा इव ॥ ५८१ ।।
पृष्टे कैलासशृशेषु चन्द्रस्य प्रतिविम्वितैः ।
विम्बितैः प्रतिविम्बैश्च बभूवेन्दुमयं जगत् ।। ५८२ ।।
घनैर्निशाकरालोकैर्नखोल्लेखसहैरिव ।
घटिताः स्फाटिकेनेव शुभ्राः शुशुभिरे दिशः ॥ ५८३ ।।
चन्द्रांशुमालाधवलैः फुडैर्मन्दारपादपैः ।
मुहुर्जहास कैलासः शोभां चन्दनशाखिनाम् ॥ ५८४ ॥