पृष्ठम्:रामायणमञ्जरी.pdf/४६३

पुटमेतत् सुपुष्टितम्
४५४
काव्यमाला।


सुराभिसारिकापीनस्तनोत्सङ्गतरङ्गिणः ।
पवनाश्चन्दनामोदप्रमोदसुहृदो ववुः ।। ५८५ ।।
निशाकरकरैः स्मेरस्मरचामरचारुभिः ।
रेजे द्यौर्वीज्यमानेव स्पर्शशीलिततारका ॥ ५८६ ॥
धम्मिल्लपुष्परचनाव्यग्रसिद्धबधूजने ।
सोत्कण्ठा किंनरीगीतमीलितालिकुलस्वने ॥ ५८७ ॥
व्रजन्विद्याधरीस्वैरनारीनूपुरनादिते ।
ज्योत्स्नाहासिनि कैलासे प्रीतिं प्राप्य दशाननः ॥ ५८८ ॥
सोऽचिन्तयदियं कान्ता कामिनी कौमुदी विना ।
करोति हृदि संतापं लुब्धश्रीरिव निष्फला ॥ ५८९ ।।
अस्मिन्नवसरे रम्भा रम्भोरुरभिसारिका ।
आययौ वर्मना तेन कान्ता खर्गविलासिनी ॥ ५९० ॥
सरपुण्यरसामान्यैावण्यैरेव भूषिता ।
गृहीतरतिनेपथ्या मिथ्यारचितभूषणा ॥ ५९१ ॥
तारा हारांशुविशदा ज्योत्स्नस्वच्छदुगूलिनी ।
मूर्तेव शशिनः स्फीता कीर्तिः कैलासचारिणी ॥ ५९२ ।।
धम्मिल्लकुसुमामोदकृष्टशिञानसंमदैः ।
आवेद्यमाना गमनाचारैरिच मनोभुवः ।। ५९३ ।।
तां मुखेन्दुद्युतिसुधाधौताखिलदिगन्तराम् ।
जहर्ष रावणो दृष्ट्वा मरौ मन्दाकिनीमिव ॥ ५९४ ॥
स सादरः समुत्थाय पाणौ कमलकोमले ।
आलम्व्योवाच रभसात्तां नवानन्दकौमुदीम् ॥ ५९५ ।।
स्वयमागमने सुभ्रु कस्यायं तदनुग्रहः ।
कस्य मन्मथसाम्राज्यमौलिमूनि विराजते ॥ ५९६ ॥
इदं मधुमदाताम्रलोललोचनमाननम् ।
केन दष्टोष्ठसीत्कारतारं धन्येन धीमता ॥ ५९७ ॥


१. 'र्शोन्मिलि' शा. २. 'कान्तिः' शा.