पृष्ठम्:रामायणमञ्जरी.pdf/४६४

पुटमेतत् सुपुष्टितम्
४५५
रामायणमञ्जरी।


को नाम त्रिजगत्यस्मिन्प्राप्तः स्मरनिधानताम् ।
दोर्मृणालीयते यत्ते याति यस्योपदानताम् ॥ ५९८ ।।
कस्य जन्मान्तरे वक्षः ख विदलितं युधि ।
इयं कुचतटी यस्सिन्याति चन्दनचौरताम् ॥ ५९९ ।।
पूर्णपुण्यपणप्राप्यं संभोगविभवास्पदम् ।
कस्ते स्वर्गमिवानर्घ नितम्बमधिरोहति ॥ ६०० ।।
रोमावलीपताकाङ्क्ष मेखलाकिंकिणीयुतम् ।
श्रोणीविमानं कस्येदं सजं सुकृतिशालिनः ॥ ६०१ ॥
निवर्तस्व न शक्नोमि त्वां त्यक्तुं चारुलोचने ।
अयत्नोपनतां रम्भे सुधां त्यजति कः सुधीः ॥ ६०२ ॥
शक्तिः प्रभावः प्रभुता भोगः संभोगसंपदाम् ।
सुदुर्लभानां लाभश्च तीव्रस्य तपसः फलम् ॥ ६०३ ॥
इति तस्य वचः श्रुत्वा वलिनस्तनुमध्यमा ।
कम्पमाना तमवदद्वल्लीवानिललोलिता ॥६०४ ॥
स्नुषाहं तव धर्मेण लकेश्वर विमुञ्च माम् ।
प्रभविष्णुरमर्यादं ()स्थितिलोपोऽपि दुःसहः ॥ ६०५ ॥
य एव विश्रुतः श्रीमान्भ्राता वैश्रवणस्तव ।
तस्य पुत्रो गुणनिधिः पारियों मे नलकूबरः ॥ ६०६ ॥
इदमेतत्कृते सर्वं संभोगार्हं प्रसाधनम् ।
सौभाग्यलुब्धाः कामिन्यो मधुरेप्वधिकाइराः ॥ ६०७ ॥
कुले महति जातानां सुधियां श्रुतशालिनाम् ।
अकीतिर्न भवत्येव न च शीलच्युता मतिः ॥ ६०८ ।।
इति ब्रुवाणां रक्षस्तां न मुमोच स्पृहामिव ।
प्रबलः कुलजां लज्जा सहते नहि मन्मथः ॥ ६०९ ॥
तां रावणः परित्यज्य भयमीलितलोचनाम् ।
चकर्ष स्पर्शरसिकः कम्पमानधनस्तनीम् ॥ ६१०।।