पृष्ठम्:रामायणमञ्जरी.pdf/४६५

पुटमेतत् सुपुष्टितम्
४५६
काव्यमाला।


सा वलाद्वलिना तेन मातङ्गेनेव दूषिता ।
अभूल्लावण्यनलिनीपरिम्लानमुखाम्बुजा ॥ ६११॥
ततः सुरतविस्रस्तकवरीकुसुमच्छदा ।
अधोमुखी वेपमाना खण्डिताधरपल्लवा ॥ ६१२ ॥
स्तनौ नखमुखोच्छिष्टौ गृहमाना मनखिनी ।
सोच्छासा प्रययौ रम्भा खेदधौतानुलेपना ।
सा कुवेरपुरीं गत्वा समेत्य नलकूबरम् ॥ ६१३ ॥
पादयोर्विनिपत्यास्य ववृत्तान्तं न्यवेदयत् ।
स दृष्ट्वा दयितां भुक्तां रावणेन प्रमादिना ॥ ६१४ ॥
पीतोज्झिताधरः क्रोधात्मजज्वाल विलोकयन् ।
ततः सलिलमादाय पाणिना धनदात्मजः ॥ ६१५॥
उपस्पृश्योत्ससर्जोग्रं शापं पापस्य रक्षसः ।
अकामां योषितं कामात्स यदा धर्षयिष्यति ॥ ६१६ ॥
सप्तधा यास्यति शिरस्तदा तस्य न संशयः ।
इति शापं प्रतीहार्य प्रदत्तानुमतं सुरैः ॥ ६१७ ॥
मुक्तहालाहलो नाग इव तस्थौ विनिश्वसन् ।
घोरं श्रुत्वा दशग्रीवस्तं शापं जीवितापहम् ॥ ६१८ ॥
इति नलकूबरशापः ॥ २२ ॥
ततस्त्रिदिवमासाद्य सहसैन्यैर्दशाननः ।
संनाहव्यग्रगीर्वाणं गणं गहनमाविशत् ॥.६१९ ।।
क्रुद्धे रावणसैन्येन समन्तात्रिदशालये ।
विष्णुः शरणमायातमभापत शतक्रतुम् ॥ ६२० ॥
तन्नाप्तकालो वध्यो मे वध्योऽपि दशकन्धरः ।
युक्त्या बुध्यस्व देवेश काले हन्तास्मि तं युधि ॥ ६२१ ॥
इत्युक्ते विष्णुना शक्रः सह सर्वैमरुद्गणैः ।
युयुधे युधि संनद्धः पौलस्त्येन प्रहारिणा ॥ ६२२ ॥


१. 'वित्रस्त' शा० शो०, २. 'रुद्धे' इति स्यात्. ३. नावाप्त' शा०. ४. 'देव' शा०,