पृष्ठम्:रामायणमञ्जरी.pdf/४६६

पुटमेतत् सुपुष्टितम्
५४७
रामायणमञ्जरी।


वस्वादित्याश्विरुद्रेन्दुशस्त्रास्त्रज्वलिते रणे ।
जीमूतव्यूहमलिना विवभुः क्षणदाचराः ॥ ६२३ ॥
समरे दुःसहे तस्मिन्संसारे युधि रक्षसाम् ।
सुमालिना राक्षसेन युयुधे वसुरष्टमः ॥ ६२४ ॥
तौ मिथः शरनिर्घोषहेमज्वालाविभीषणौ ।
दीप्तौषधिवनौ तत्र(8) शिखाविव बभूवतुः ।। ६२५ ॥
शरैः पूरितगात्रोऽथ वसुर्दीप्तैः सुमालिनः ।
रथमुन्मथ्य विशिखैर्गदां चिक्षेप मूर्धनि ॥ ६२६ ॥
गदानिपातदलिते हते वीरे सुमालिनि ।
वध्यमानेषु रक्षःसु युयुधे रावणात्मजः ॥ ६२७ ।।
इति सुमालिवधः ॥ २३ ॥
मेघनादोऽथ समरे दयितं वज़िणः सुतम् ।
जित्वा जयन्तं समरे रक्षसा हर्षमादधौ ।। ६२८ ।।
ततो बभूव तुमुलं युद्धं पौलस्त्यशक्रयोः ।
प्रापुः प्रेक्षकतां यसिन्विस्मिताः सासुराः सुराः ।। ६२९ ।।
कुम्भकर्णोऽपि देवानां शैलशस्त्रास्त्रवृष्टिभिः ।
चकार कदनं घोरं कृतान्तमिव(?) देहिनाम् ॥ ६३० ॥
ततः सर्वैः सुरैः सार्धं रक्षसां त्रिदशेश्वरः ।
संहारं विदधे धीरस्तमसामिव भास्करः ॥ ६३१ ।।
सुरसैन्यविशेषाय क्रुद्धो योद्धं दशाननः ।
तं वज्रपाणिः सावेगं शरवरवाकिरत् ॥ ६३२ ।।
ग्रस्तश्चक्रेण पौलस्त्य इति नादे समुत्थिते ।
रथेनं घनघोषेण मेघनादः समाययौ ॥ ६३३ ।।
मायातिरोहितः शक्र स समाच्छाद्य सायकैः ।
उन्ममाथ रथे तस्य विजये च मनोरथम् ॥ ६३४ ।।


१. निशि दीप्तौपविवरशिलाविव शा०.