पृष्ठम्:रामायणमञ्जरी.pdf/४६७

पुटमेतत् सुपुष्टितम्
१५८
काव्यमाला।


क्रुद्धमैरावणारूढं पुरस्तं रावणात्मजः ।
वबन्ध विवुधानीकमध्ये विध्वस्तविक्रमम् ।। ६३५ ॥
प्रहृष्टस्तं समादाय रणे विद्रवितामरः ।
पित्रा सह ययौ लङ्कामिन्द्रजिद्विपुलैर्वलैः ॥ ६३६ ॥
जित्वा हृत्वा रणे शक्रं गते शऋजिति खयम् ।
सह विश्वसृजा सर्वे लङ्कामेव ययुः सुराः ॥ ६३७ ॥
ततः प्रजापतिगिरा मुमोचेन्द्र जगज्जये।
बभूव चेन्द्रजिन्नामा विश्रुतो रावणात्मजः ।। ६३८ ।
वीरः पितामहवरादमरत्वमवाप च ।
अन्यत्रावसमाप्ताभिहोमस्य रणसंगमात् ॥ ६३९ ॥
मुक्तस्तेनामरपतिर्भममानोऽतिलज्जितः ।
तस्थौ प्रजापतेरग्रे मूकश्चिरमधोमुखः ॥ ६४० ॥
तमब्रवीत्कमलभूश्चिन्तां मिथ्यैव मा कृथाः ।
शक्र स्वदुर्नयेनैव प्राप्तमेतत्फलं त्वया ॥ ६४१ ॥
एकवर्णवयोरूपाः पुरा सृष्टा मया प्रजाः ।
विशेपायैव तासां च निर्मिता ललना ततः ॥ ६४२॥
उच्चित्योच्चित्य भूतानामङ्गेभ्यो रूपमुत्तमम् ।
अहल्या नाम सा कान्ता कृता शशिमुखी मया ॥६४३ ॥
स्पृहास्पदं सा लोकस्य तव चाभ्यधिकं सती ।
न्यासीकृता स्वयं हस्ते गौतमस्य मुनेर्मया ॥ ६४४ ॥
चिरादभ्रष्टशीलाया तस्मै सा प्रतिपादिता।
पत्नी बभूव प्रययुनिराशाश्च दिवौकसः ॥ ६४५ ॥
धर्षितायां त्वया त्वस्यां मुनिः कोपानलाकुलः ।
त्वां शापादफलं चक्रे तेने मेयवृषो भवान् ॥ ६४६॥
बन्धस्ते शत्रुणा चायं मुनेस्तस्यैव शासनात् ।
अहल्या च शिलारूपा रामसंदर्शनावधिः ॥ ६४७॥


१. 'पुरस्थं' स्यात्. २. 'येन मेपच्यो' शा..