पृष्ठम्:रामायणमञ्जरी.pdf/४६८

पुटमेतत् सुपुष्टितम्
रामायणमञ्जरी।


सर्वसाधारणं रूपं ततः प्रभृति चाभजत् ।
कदाचिद्गौतमे याते लातुं नद्यां यथाविधि ॥ ६४८ ॥
विचित्रतच्चरित्रेभ्यो राज्यमाशङ्कय नश्वरम् ।
गृहीतमुनिरूपश्च तदाश्रममगाद्रुतम् ।। ६४९ ॥
त्वं प्राप्य गौतममुनेराश्रमद्वारमजसा ।
आहूतवान्मुनिवधूरर्गलं वार्यतामिति ।। ६५० ॥
अज्ञातकैतवा साथ भार्या साध्वी महामुनेः ।
आश्रमस्था तमोरामात्स्वभारमवैक्षत ।। ६५१ ।।
ततोऽहल्या निजं ज्ञात्वा भर्तारमसमञ्जसम् ।
निरर्गलद्वारमादौ तदज्ञालाभसादरा ॥ ६५२ ।।
त्वं प्रविश्यैव तां साध्वी हृतशीलमहानिधिम् ।
अकार्षीः पापनिरतो भवदुःखमचिन्तयन् ॥ ६५३ ॥।।
ततः स गौतममुनिः स्वानं कृत्वा यथोचितम् ।
आजगामोजुहाव खां पली यज्ञार्थकोविदाम् ॥ ६५५ ।।
हे पत्नि वार्यतां क्षिप्रमर्गलं द्वारसंश्रयम् ।
क्षणिकस्य कृते मूढरः सुखस्येव हि भुञ्जते ।
नरकेष्वक्षयाः पीडाः कामबाणवशीकृताः ।। ६५४
रममाणेति शुश्राव त्वया सह ससंभ्रमा ॥ ६५६ ॥
स्वं ततः शापवित्रस्तः कृत्वा शीलनिधिव्ययम् ।
प्रविष्टो दुंलिमेतस्या भ्रामरं रूपमाश्रयन् ।। ६५७ ।।
ततस्तां निजभा स गौतमस्तमसा वृतः ।
अभाषत कथं पनि चकितवाभिलक्ष्यसे ।। ६५८ ॥
नून शीलमहारत्नं हृतं केनाप्यसाधुना ।
न चेदीग्विधोद्भूतदुःखावस्थासि कि प्रिये ॥ ६५९ ॥
नूनं स निजसाम्राज्यविभ्रंशाशविचेतनः ।
शको पराक एवं मे चकाराग्निविडम्बनात् ॥ ६६० ॥


१. 'रक्षणम्' शा०२. 'योनि' शा.