पृष्ठम्:रामायणमञ्जरी.pdf/४६९

पुटमेतत् सुपुष्टितम्
४६०
काव्यमाला।


भ्रामरं रूपमाश्रित्य प्रविष्टो भगमण्डलम् ।
तत्सहस्रभगो भूयाः सर्वाङ्गेषु महाधम ॥ ६६१ ॥
यदा गवाक्षां स्नात्वैव वितस्तासिन्धुसंगमे ।
स्नास्यसि त्वं तदा शक सहस्रनयनो भव ।। ६६२ ।।
इत्थं परस्त्रीसङ्गेन प्राप्यते दुःखमव्ययम् । : :
यतस्ते मुनिशापेन बद्धः सोऽयं विलभ्यते ॥ ६६:३ ।।
पापः संभजते च त्वां परदारापहारिणम् ।
वैष्णवं ऋतुमाराध्य धूतपापः शचीपते ॥ ६६४ ॥
भुक्त्वा राज्यं चिरं कालं न भविष्यति रावणः-1;
इत्युक्त्वा त्रिदशाधीशः स्थिति त्रातुं प्रजासृजा ।
जगाम सहितो देवैश्चिन्तयन्त्रावणक्षयम् ॥ ६६५ ।।
इत्याहल्यम् ॥२४॥
कालेन महता रावणः सचिवैः सह ।
व्रजन्नवाप विपुलं द्वीपं पश्चिमवारिधः ॥ ६६६ ॥
ददर्श पुरुषं तत्र निर्धूमज्वलनप्रभम् ।
हेमाचलमिव व्याप्तचण्डमार्तण्डतेजसा ।। ६६७ ॥
युद्धार्थी रावणस्तस्मै दीप्तशस्त्रपरंपराम् ।
प्राहिणोन्न चकम्पे च पुरुपो दीप्तविग्रहः ॥ ६६८ ॥
देवदेव तपोयज्ञदानलोकमयाकृतिः ।
स विश्वात्मा वभौ तत्र सुरसिद्धनमस्कृतः ॥ ६६९ ॥
मुष्टिना पीडितस्तेन हेलयैव दशाननः ।,
पपाताञ्जनशैलाभः कृत्तपक्ष इव क्षितौ ॥ ६७०॥
मूर्छिते पतिते तस्मिन्भगवान्कपिलः क्षणम् ।
विवेश पातालतलं विद्युत्पुञ्ज इवाम्बुधिम् ॥ ६७१ ॥
लव्धसंज्ञो दशग्रीवः सचिवेभ्यो निशम्य तम् ।
देवं प्रविष्टं पातालं प्रविवेशोनखड्गभृत् ॥ ६७२ ॥


१. 'विमलं' इति स्यात्. २. 'क्षणात्' शा०,