पृष्ठम्:रामायणमञ्जरी.pdf/४७०

पुटमेतत् सुपुष्टितम्
४६१
रामायणमञ्जरी।


तत्राञ्जनसवर्णानां दिव्याभरणवाससाम् ।
दृष्टास्तेन प्रवृत्तानां तिस्त्रः कोट्यः प्रभावताम् ॥ ६७३ ।।
तुल्यवर्णवलाकारान्दृष्ट्वा तान्कपिलात्मजान् ।
बभूव रावणः क्षिप्रं जातरोमाञ्चकञ्चुकः ॥ ६७४॥
ततः स शेषनिर्मोककान्तिस्वच्छोत्तरच्छदे ।
शयानं दिव्यशयने ददर्श पुरुषं परम् ॥ ६७५ ॥
पीतांशुकोपमानेन तेजसा व्याप्तविग्रहम् ।
नाभिपद्मरजःपुञ्जपटेनेवावगुण्ठितम् ॥ ६७६ ॥
तस्याग्रे ललिताकारां कीर्तिसंतानकौमुदीम् ।
ददर्श लक्ष्मीमक्षेण पीयूपकिरणाननाम् ।। ६७७ ।।
सुतारचामरकरां लीलाकमललान्छनाम् ।
शशाङ्कपद्मयोर्लग्नामिव वैरिनिवारणे ।। ६७८ ।।
नयनग्राहिणीं निद्रामिव दूराद्विलोक्य ताम् ।
सस्माराकुलिताः क्षिप्रं पूर्णमानाशेयोऽवदत् ।। ६७२ ।।
आदातुकामस्तां मोहात्पतङ्गोऽग्निशिखामिव ।
ससर्प सर्पकुटिलां गतिमाश्रित्य राक्षसः ॥ ६८० ॥
तस्य व्यवसितं ज्ञात्वा समुत्सायीशुकं मुखात् ।
उन्मील्य नयने विष्णुर्जहासोचैविलोक्य तम् ॥ ६८१ ।।
ज्वलता तेजसा तस्य छिन्नमूल इव द्रुमः ।
पपात राक्षसपतिमोहमूर्छितमानसः ॥ ६८२ ॥
तमुवाच ततो देवः किंचिदागतजीवितम् ।
उत्तिष्ठ राक्षस क्षिप्रं रक्ष्यस्त्वं ब्रह्मणो वरात् ।
सदाचारपरिभ्रष्टो वध्योऽसि न चिरान्मम ।। ६८३ ।।
एतदाकर्ण्य शनकैर्लब्धसंज्ञो दशाननः ।
सहसोद्गतरोमाञ्चस्तमुवाच कृताञ्जलिः ।। ६८४ ।।
भगवन्यदि मे मृत्युस्त्वत्करे वेधसा धृतः ।


१. 'यशो' क-ख.