पृष्ठम्:रामायणमञ्जरी.pdf/४७२

पुटमेतत् सुपुष्टितम्
४६३
रामायणमञ्जरी।


शिरश्छित्त्वा कृतो यो मे ग्रासाभ्यासविनोदनम् ।
कथमेतौ च चन्द्रार्को त्वयान्यत्र समन्वितौ ।। ६९८ ॥
सूर्यग्रहे मयायैव पृष्टो राहुस्तदम्बरे ।
येन स्फारशरीरेण प्रायः क्षिप्तो मुखे रविः ॥ ६९९ ॥
इत्युक्तो राहुणा शक्रः स्थितिविप्लवशक्तिः ।
ययावैरावणारूढः कृत्वा राहुं पुरःसरम् ॥ ७०० ॥
पुरंदरं समाश्रित्य निर्भयं सिंहिकासुतः ।
विस्तार्य वदनं श्वभ्रं सहस्रांशुं समाद्रवत् ।। ७०१ ।।
तं विलोक्यैव हनुमानभ्यधावजिगीषया ।
शक्र शक्रेति चुक्रोश राहुस्तं भयविद्रुतः ॥ ७०२ ॥
न भेतव्यं त्वयेत्युक्त्वा वज्रिणा पवनात्मजः ।
ऐरावणं समादातुं बलाद्वालः समाद्रवत् ।। ७०३ ॥
हनुं जघान वज्रेण तं कोपात्पाकशासनः ।
येनाद्रौ पतितस्यास्य वामो हनुरभज्यत ।। ७०४ ॥
पुत्रप्रहारकुपितस्ततो देवः प्रभञ्जनः ।
चकार सर्वथा तानि काष्ठभूतानि भूतकृत् ।। ७०५ ॥
इति हनुमजन्मवर्णनम् ॥ २६ ॥
ततो जगत्क्षयभयाद्देवैरभ्यर्थितः स्वयम् ।
गत्वा वायुप्रसादाय ब्रह्मा पुत्रमजीवयत् ।। ७०६ ॥
पितामहकरस्पृष्टं तनयं लब्धजीवितम् ।
आसाद्य हृष्टः पवनः खस्थश्चके जगत्क्षणात् ॥७०७॥
ततः प्रजापतिगिरा वरान्पवनसूनवे ।
प्रददुस्त्रिदशाः सर्वे येनायं प्रवरोऽभवत् ।। ७०८ ॥
हनुमानिति नामास्य कृत्वा वनविभेदिनीम् ।
ददौ शतक्रतुर्विद्यां तेजोभावं च भास्करः ।। ७०९ ।।
अमरत्वं च वरुणः स्वदण्डादभयं यमः ।
निष्कम्पतां गदाघाते स्वायुधेषु च वित्तपः ॥ ७१० ।।