पृष्ठम्:रामायणमञ्जरी.pdf/४७३

पुटमेतत् सुपुष्टितम्
४६४
काव्यमाला।


शूलपाशुपतादिभ्योऽप्यभयं भगवान्भवः ।
ब्रह्मास्त्रब्रह्मदण्डाद्यैरवध्यत्वं प्रजापतिः ॥ ७११ ॥
सर्वायुधप्रतीघातं विश्वकर्मास्त्रशस्त्रकृत् ।
इत्येष वरसंपूर्णः पितुर्गेहे व्यवर्धत ॥ ७१२ ॥
ततस्तपोवनं गत्वा मुनीनां बालचापलात् ।
कपिर्विकारमकरोद्धनदादेष निर्भयः ॥ ७१३ ।।
वल्कलार्जिनभाण्डेषु कृत्वा पूर्णवनेन ते ।
मुनयो विस्मृतवलं चक्रुः क्रोधावशादिमम् ॥ ७१४ ॥
कश्चित्कालं बभूवायं शापाद्विस्मृतविक्रमः ।
तस्माद्वालिवधे बुद्धिर्नास्य स्वप्नेऽप्यजायत ॥ ७१५ ॥
सूर्याद्वयाकरणं साङ्गमुदयादस्तपर्वतम् ।
व्रजन्नवाप्तवानेष वासरेण महामतिः ॥ ७१६ ॥
आश्चर्याणामयं भूमिः सत्त्वानामिव सागरः ।
कोऽस्य शक्तो गुणान्वक्तुं यो न जिह्वासहस्रभृत् ॥ ७१७ ।।
इत्युक्ते मुनयः सर्वे राममामन्त्र्य सानुगम् ।
अगस्त्यप्रमुखा जग्मुः पुण्यं स्वं स्वं तपोवनम् ॥ ७१८ ॥
इति ऋषिप्रयाणम् ॥ २७ ॥
अथापरेऽह्नि काकुत्स्थः साभिषकोत्सवागतान् ।
रत्नैः संपूज्य भूपालान्विससर्ज निजा दिशः ।। ७१९ ।।
मैथिलो जनकः श्रीमान्युधिजित्केकयाधिपः ।
प्रमर्दितः काशपतिर्भूपाश्चान्ये सहस्रशः ॥ ७२० ॥
व्रजन्तो राममामत्र्य चक्रिरे छत्रचामरैः ।
साट्टहासमिवाशेषे गजवाजिमयं जगत् ।। ७२१ ।।
आसाद्य पूजामतुलां पुनः प्लवगपुंगवाः ।
सुग्रीवाङ्गदमुख्यास्ते किष्किन्धां प्रययुस्ततः ॥ ७२२ ॥


१. 'जग्मुः शा..