पृष्ठम्:रामायणमञ्जरी.pdf/४७४

पुटमेतत् सुपुष्टितम्
१६५
रामायणमञ्जरी।


असमाप्तसुरास्वादसुहृत्प्रेममहोत्सवः ।
जगाम रामसर्वस्वं हृष्टो लङ्कां विभीषणः ॥ ७२३ ॥
ततः समुद्यतो गन्तुं हनूमान्प्रेमनिर्भरः ।
उवाच राघवं वीरस्तृप्तिमप्राप्य दर्शनम् ॥ ७२४ ॥
स्वत्कथामृतपाथेयः शिखरेषु महीभृताम् ।
चिरं प्रीतिमवाप्स्यामि सुकृतस्मरणात्तव ।। ७२५ ।।
यशः श्रोष्यामि ते यावद्गीतमप्सरसां गणैः ।
तावत्पुण्यमिदं श्लाघ्यं जीवितं मे भविष्यति ।। ७२६ ।।
इति ब्रुवाणं प्रणयात्काकुत्स्थः पवनात्मजम् ।
परिष्वज्यादरादूचे बाप्पपूर्णायतेक्षणः ॥ ७२७ ॥
महाहैस्त्रिदशश्लाध्यः स्थिरो लोके भविष्यति(?) ।
(१) समस्तभवनोङ्गीतमायुषो वयसश्च मे ॥ ७२८ ॥
निष्कारणप्रणयिना यत्त्वयोपकृतं सखे ।
कन्यका यौवनमिव स्वाङ्गे जीर्ण तदेव नः ।। ७२९ ।।
यशोधनस्य विख्यातगुणरत्ननिधेस्तव ।
उपकारफलं तुल्यं न पश्यामि जगन्नये । ७३० ।।
इत्युक्त्वा सगुणोदारं स सदा हृदयस्थितम् ।
सौहार्दमिव साकारं हारं कण्ठे न्यवेशयत् ।। ७३१ ॥
ततः प्रयाते काकुत्स्थः स्वपदं पवनात्मजे ।
हरिराक्षससैन्येन चिरेण धृतिमाप्तवान् ।। ७३२ ॥
इति नृपकपिरक्षःप्रयाणम् ॥ २८ ॥
ततः सीतामुखाम्भोजमधुपो रघुनन्दनः ।
निनाय मदनोदग्रसंभोगसुभगाः क्षपाः ।। ७३३ ॥
ज्योत्स्नास्मिते हर्म्यतले कानने कुसुमस्मिते ।
हारस्मिते तनतटे लेभे स सुकृती रतिम् ।। ७३४ ॥


1. 'पानेषु' शा०, २. 'स्तनतटे' स्यात्.