पृष्ठम्:रामायणमञ्जरी.pdf/४७५

पुटमेतत् सुपुष्टितम्
काव्यमाला


अत्रान्तरे व्योममार्गादवतीर्याशु पुष्पकम् ।
विमानोऽप्यवदहिव्यवपुपा रघुनन्दनम् ।। ७३५.12
विसृष्टोऽहं रघुपते राज्ञा वैश्रवणेन ते।
भुजोर्जितस्य क्रियतां मम भोगादनुग्रहः ॥ ७३६ ।।
तमुवाचार्घ्यकुसुमैः संपूज्या रघुनन्दनः ।
वैरं हि विहरत्वेष समेष्यसि समं स्मृतः ।। ७३७ ।।
श्रुत्वैतत्पुष्पके पूर्व प्रयाते खेच्छया दिवम् ।
विवेशाशोकवनिका राघवो जानकीसखः ॥ ७३.८ ।।
तत्र लावण्यनलिनीं तां फुल्लकमलाननाम् ।
प्रीतिं समश्चिरं लेभे नलिनी च विलोकयन् ॥ ७३९ १०
स सीतावेदनोपण्यप्रीत्या निक्षिप्य लोचने ।
मुहुः शशिनि पझेव जगन्मेने प्रियामयम् ॥ ७४० ।
ससंभोगमुखाम्भोजसनाथीकृतमन्मथः।
विललास विलासाङ्के शशाङ्कवदनासखः ॥ ७४१ ।।
स कदाचित्प्रियतमामुवाच प्रेमनिर्भरः ।
पिबन्निव दृशा तस्या वदनं मदनामृतम् ॥. ७४२.।।
आपाण्डुरमुखे सुभ्रु सचन्द्रेव विभावरी ।
दृश्यसेऽभिनवारम्भग विर्भूतलक्षणा ।। ७४३ ।।
किमयं ते प्रियं देवि करोतु प्रणयी जनः ।
न दुर्लभं जगत्यस्मित्यत्र ते रमते मतिः ॥ ७४४ ॥
इति प्रियेण प्रणयात्पृष्टा जनकनन्दिनी ।
तमुवाच सितमुखी सृजन्ती चन्द्रिका पुरः ॥ ७४५
पुण्यानि मुनिसेव्यानि काननानि त्वया सह ।
चिरं स्मृतानि मे द्रष्टुं क्षणमुत्कण्ठते मनः ॥ ७४६ ।।
इति कान्तावचः श्रुत्वा तां तथेत्यभिधाय च ।
अन्तःपुरचरो रामः कामं निर्वृतिमाप्तवान् ॥ ७४७ ॥


१. 'वदनं पश्यन्' शा०.