पृष्ठम्:रामायणमञ्जरी.pdf/४७७

पुटमेतत् सुपुष्टितम्
४६८
काव्यमाला।


स तान्विसृज्य सुहृदश्चिन्तासंतप्तमानसः।
द्वाःस्थं विसृज्यानुमतानानिनाय निजानुजान् ॥ ७६० ॥
इति जनापवादः ॥ २९॥
ततो भरतसौमित्रिशत्रुघ्नास्तूर्णमागताः ।
प्रविश्य राम ददृशुः प्रणामनतशेखराः ॥ ७६१ ।।
तं बाष्पपूर्णनयनं शोकम्लानमुखाम्बुजम् ।
ते दृष्ट्वा संभ्रमोद्धान्ता बभूवुः कम्पिताशयाः ॥ ७६२ ॥
सहसा हारिते हर्षे वीक्ष्यमान इवावनौ ।
उपविश्य बभुबुस्ते चिन्ताशान्तमुखत्विषः ।। ७६३ ।।
चिरं ध्यात्वाप्यपश्यन्तस्ते भ्रातुः शोककारणम् ।
किं वक्ष्यतीति निष्पन्दं पप्रच्छुः खमिवाशयम् ॥.७६४ ।।
तानुवाच ततो रामः शोकसंतप्तमानसः ।
अयं मे हृदये सक्तः शोकशङ्कुरिवापरः ॥ ७६५॥
दारापवादसंजातो यत्काकुत्स्थकुलेन वा ।
धर्मो जानाति वैदेहीमन्तरात्मा ममैव या ॥ ७६६ ॥
शीलं न वेत्ति कस्तस्यालोको निर्दोषनिन्दकंः ।
अस्मिन्सीतापवादाग्नौ पतितस्य ममाधुना ॥ ७६७ ॥
न जाने तापशमनी विद्यते का प्रतिक्रिया।
श्रूयते पुरुषस्येह यावत्कीर्तिरविप्लुता ।। ७६८ ॥
तावत्स जीवति परः श्वासैरायास्यते जनः ।
अकीर्तिमलिनः पुंसः पुत्रपौत्रास्त्रपातिनी ॥ ७६९ ॥
नरकाग्नेः स्थितस्याग्रे धूमलेखेव जायते ।
धिक्तं भ्राम्यति यस्योग्रपापपककलङ्किता ॥ ७७० ।।
उन्मत्तेव जगत्यस्सिन्नपवादपिशाचिका ।
अपि प्राणाधिका सीता त्यज्यते तृणवन्मया ॥ ७७१ ॥
न तु कीर्तिं सहे लोके शतांशेनापि खण्डिताम् ।
दुःखं वो यदि मदुःखे भक्तिर्यदि परा मयि ।। ७७२ ॥