पृष्ठम्:रामायणमञ्जरी.pdf/४७८

पुटमेतत् सुपुष्टितम्
४६९
रामायणमञ्जरी।


तद्भवद्भिर्वचः कार्य देयं प्रतिवचो न मे ।
ईप्सितं प्रतिषेधाय ब्रूयाद्योऽनुनयं मम ।। ७७३ ।।
शापितः स मयैवाग्रे भुजाभ्यां जीवितेन च ।
सुमन्त्राधिष्ठितं प्रातः सौमित्रे यात्रिकं रथम् ।। ७७४ ।।
सीतामारोप्य गङ्गायाः पारे पारे परित्यज ।
जानकी विजनेऽरण्ये वाल्मीकेराश्रमे मुनेः ॥ ७७५ ॥
उत्सृज्य तूर्णमागच्छ यदलङ्घयं वचो मम ।
अभिप्रायश्च वैदेह्यास्तपोवनविलोकने ॥ ७७६ ॥
तस्मात्तवाप्रियाख्यानवैलव्यं न भविष्यति ।
इत्युक्त्वा राघवो रात्रिं निनायाब्दशतोपमाम् ॥ ७७७ ।।
न बाला न प्रकुपितः कुञ्जरेन्द्र इव श्वसन् ।
प्राप्तः सुमन्त्रसंयुक्तं रथमादाय लक्ष्मणः ॥ ७७८ ।।
उवाच सीतामभ्येत्य गूढशोकानलाकुलः ।
अनुजानाति देवस्त्वां तपोवनविलोकने ।। ७७९ ।।
आदेश इव शीघ्रस्ते पत्युः सज्जीकृतो रथः ।
एतदाकर्ण्य वैदेही हर्षनिर्भरमानसा ॥ ७८० ॥
जग्राहाभरणं भूरि प्रदातुं मुनियोषिताम् ।
ततः समारुह्य रथं वजन्ती जनकात्मजा ॥ ७८१ ॥
अभ्यधादनिमित्तेन व्याप्ता शोकेन लक्ष्मणम् ।
अकस्माद्वेचते चित्तं वाम स्फुरति लोचनम् ॥ ७८२ ।।
औत्सुक्यं चाधिकं जातं पतिसंदर्शने मम ।
शून्यां पश्यामि पृथिवीमरतिर्वाधते परम् ॥ ७८३ ॥
सानुजस्य क्षितिपतेः स्वयं शंसन्ति देवताः ।
इत्युक्त्वा लक्ष्मणं सीता रजनी गोमतीतटे ।। ७८४ ।।
अतिवाह्य पुनः प्रातः प्रतस्थे रथमाश्रितः (१) ।
ततो गङ्गां समुत्तीर्य नावा कल्लोलमालिनीम् ॥ ७८५ ।।


१. 'द्वेपते' स्यात्.