पृष्ठम्:रामायणमञ्जरी.pdf/४७९

एतत् पृष्ठम् परिष्कृतम् अस्ति
४७०
काव्यमाला।


परं पारं जनकजामवाप्तां लक्ष्मणोऽब्रवीत् ।
अहो ममातिकठिनं जीवितं वज्रनिर्मितम् ॥ ७८६ ॥
धन्यास्ते निधनं येषां स्वाधीनं शोकविप्लवे ।
दृष्टनष्टाः प्रियजनाः सुखिनः स्वल्पजीवितैः ।। ७८७ ।।
न पश्यन्ति वियोगोऽग्रे यो दुर्विलसितं विधः (१) ।
अप्युक्तमानं प्राणेषु निपतत्येव यद्विषम् ।। ७८८ ॥
नृशंसक्रूरचरितं तदहं कर्तुमुद्यमः ।
इति ब्रुवाणं शोकाग्निसंतप्तं साश्रुलोचनम् ॥ ७८९ ।।
पप्रच्छ भ्रातृशापेन तं सीताशोककारणम् ।
अहो सुखपरिम्लानवदनो दैन्यधूसरः ॥ ७९० ॥
सोऽवदत्कृच्छूपतितः सीतामुत्कम्पिताशयाम् ।
धिङ्मां वचोविषं यस्य सर्पस्येव मुखाच्युतम् ॥ ७९१ ।।
घोरां करोति ते मातर्दुःसहं हृदयव्यथाम् ।
मिथ्यार्पवादः संजातः पुरे जनपदे तव ॥ ७९२ ॥
मातश्छिन्दन्ति मर्माणि हृदये राघवस्य यः ।
गुणदोषविपर्यासविलासरसिकः सदा ॥ ७९३ ॥
स्वच्छन्दवादी लोकोऽयं केन प्रत्याय्यते गिरा ।
परापवादे सततं स्वव्यापारपराङ्मुखः ॥ ७९४ ॥
यथा जनोऽयं वदते न तथा गुणकीर्तने ।
तपोवनेऽस्मिन्वाल्मीकेर्मुनेर्मित्रस्य नः पितुः ॥ ७९५ ।।
जनापवादभीतेन त्यक्तासि जगतीभुजा ।
सदपूर्वतरं श्रुत्वाप्यप्रविष्टो वशानये (2) ॥ ७९६ ॥
किमेतदिति निस्पन्दा विचिन्त्योवाच जानकी।
अहो नु मम रामेण किं कृतं दुष्कृतं पुरा ॥ ७९७ ।।
निर्दोषैर्यद्गुणोदारैर्धर्मदारैवियुज्यते ।
तदाज्ञां कुरु सौमित्रे त्यज मां दुःखभागिनीम् ॥ ७९८ ॥


२. 'प्रविष्टपिवाशय शा०. १. 'पराध' क-ख.