पृष्ठम्:रामायणमञ्जरी.pdf/४८०

पुटमेतत् सुपुष्टितम्
४७१
रामायणमञ्जरी।


जीवितत्यागशापेन कथं वा योजयामि तम् ।
आर्यपुत्र क्व नु सेरकान्तं कमललोचनम् ॥ ७९९ ॥
जनापवादभीरोस्ते द्रक्ष्यामि वदनं पुनः ।
हा नाथ त्वद्विहीनाहं कथं नु विजने वने ॥ ८०० ॥
करोमि करुणासिन्धो दारुणप्राणधारणम् ।
वपुर्मे भक्षतां सिंहयातुधानाविदं बने ।
जनापवादशोकामिमाजनं न जनेश्वरः ।। ८०१ ।।
इति प्रलापिनीं सीतां बाप्पपूरप्लुतस्तनीम् ।
न शशाक परं वक्तुं सौमित्रिः शोकविक्लवः ॥ ८०२ ।।
स तां प्रणम्य प्रययौ दुःखभारस्खलद्गतिः ।
परित्यज्य वने शून्ये सीतां धृतिमिवात्मनः ॥ ८०३ ॥
शरीरशोषण तीनं न कुर्युर्मुनयस्तपः ।
पर्यन्तविरसं सर्वं न स्यात्संसारिणां यदि ।। ८०४॥
स मुहुर्वलितग्रीवः सीतामेकां विलोकयत् ।
निनिन्द पातकस्पष्टमिवात्मानं विनिश्वसन् ।। ८०५ ॥
दृक्पथादपयातेऽथ लक्ष्मणे जनकात्मजा।
हा राघवेति चुक्रोश मूर्छिता निपपात यत् ॥ ८०६ ।।
चिरेण संज्ञामासाद्य सा चकार पलापिनी।
निष्पन्दमीनमकरां सचिन्तामिव जाह्वीम् ॥ ८०७ ।।
शोचन्तीं भुवि विभ्रष्टविद्या विद्याधरीमिव ।
तां दृष्ट्वा सानुनयनास्तापसा विस्मयं ययुः ॥ ८०८ ॥
तामभ्येत्य कृपासिन्धुर्मुनिशिष्यैनिसेवितः ।
सुतामिव समाश्चास्य शनैर्वाल्मीकिरभ्यधात् ।। ८०९ ।।
पुत्रि जानामि निर्दोषा त्यक्ता त्वं रघुभूभुजा ।
तापस्यः पालयन्ति त्वां स्वाधीनोऽयं तवाश्रमः ॥ ८१० ।।


१. 'यातुक्रव्याधाना' शा.. २. 'विरक्तपातवः क-ख. ३. "दिमुना फा-स.