पृष्ठम्:रामायणमञ्जरी.pdf/४८२

पुटमेतत् सुपुष्टितम्
४७३
रामायणमञ्जरी।


स ददर्श प्रियाहीनं राघवं साश्रुलोचनम् ।
नीहारपटलस्पृष्टं भाविहीनमिवोडपम् ।। ८२३ ॥
मुहुर्निरीक्षमाणं मां सीताचारित्रसाक्षिणीम् ।
मिथ्यापवादसंतप्तं तं प्रविश्यानुजोऽवदत् ।। ८२४ ॥
देव सीता परित्यक्ता कानने तव शासनात् ।
मा शुचः सर्पकुटिलाः कालस्य गतयः किल ।। ८२५ ।।
भावाभवो(?)ऽस्मिन्भूतानामभावश्वश्रवर्तिनाम् ।
अन्तवन्तः स्वभावेन प्रभावविभवादयः ।। ८२६ ॥
देहिनां सुखसंभोगैर्विभवं (1) बसु जीवितम् ।
कालः पिबति किंजल्कं पुष्पाणामिव पट्पदः ॥ ८२७ ।।
असारसारे संसारे वैरस्योपरता मतिः ।
सुखं दुःखे समुत्खातं विपरीताश्च संपदः ॥ ८२८ ॥
कालपाकपरिज्ञानं सुखं शुष्यति देहिनाम् ।
जराघातं हि पुष्पस्य न पुनर्जायते मधु ।। ८२९ ।।
भोगा वियोगरोगेण जरया चारु यौवनम् ।
आक्रान्तमन्ते सर्वस्य निधनेन च जीवितम् ॥ ८३० ।।
परावरज्ञो भावानामार्य संसारतत्त्ववित् ।
विवेकालोकविकलं न शोकं कर्तुमर्हसि ॥ ८३१ ॥
मोहः करोति न पदं हृदये विजितात्मनाम् ।
नहि रलप्रदीपानां प्रविशत्यन्तरं तमः ।। ८३२ ॥
एतदेव पर लक्ष्म निधानानां महात्मनाम् ।
यत्कृच्छ्रेषु न सीदन्ति न नृत्यन्ति सुखेषु च ॥ ८३३ ।।
विद्यानां दर्पणं चेतः सत्यस्य वसतिर्मतिः ।
धृतेर्वेश्म विवेकश्च येषां मुह्यन्ति ते कथम् ॥ ८३४ ॥
लक्ष्मणेनेत्यभिहिते निशम्य रघुनन्दनः ।
तमुवाच शुचं त्यक्त्वा सदाचारविचारधीः ।। ८३५ ।।


१. कोष्टकान्तर्गतश्लोकानां स्थान रिक्तमेव दृश्यते क-ख-पुस्तस्योः. ६०