पृष्ठम्:रामायणमञ्जरी.pdf/४८४

पुटमेतत् सुपुष्टितम्
४७५
रामायणमञ्जरी!


कार्यार्थिनां प्रजानाशे राजन्यस्मान्न दृश्यसे ।
तस्माददृश्यः श्वश्रेऽस्मिन्कृकलासो भविष्यसि ॥ ८१८ ।।
अष्टादश युगे काले प्रयाते यदुनन्दनः ।
वसुदेवात्मजो विष्णुः शापात्त्वां मोक्षयिष्यति ॥ ८४९ ।।
वसिष्ठवंशे भगवान्कुरुवंशप्रवर्तकः ।
व्यासः कलियुगे धर्म्यं तदा काव्यं करिष्यति ।। ८५० ॥
इत्युक्त्वा तौ द्विजौ धेनुं दत्त्वान्यस्मै द्विजाय ताम् ।
जग्मतुः शापदष्टश्च पश्चात्तापं ययौ नृगः ॥ ८५१ ॥
सोऽभिषिच्य वसुं पुत्रं श्वभ्रदेशं सुखोचितम् ।
जालवल्लीद्रुमैः : कृत्वा जगाम कृकलासताम् ॥ ८५२ ।।
इति नृगशापः ॥ ३१ ॥
तस्मात्तूर्णं नृपः कार्यं कार्यार्थिजनदर्शनम् ।
महाजनो दहत्येव यदि द्वारि विलम्बते ॥ ८५३ ॥
इक्ष्वाकूणामभूद्वीरो निमिर्नाम महीपतिः ।
यः स्वयं स्वर्गसदृशं वैजयन्तं व्यधात्पुरम् ॥ ८५४ ॥
वसिष्ठस्तेन यज्ञार्थ कृतः कुलगुरुर्मुनिः ।
तमुवाचास्मि शक्रेण ऋतौ पूर्वतरं वृतः ।। ८५५ ।।
मुनिं गौतममभ्यर्च्य स राजा याजकं ततः ।
चकार हिमवत्पाधै यज्ञं तीरे महोदधेः ॥ ८५६ ।।
पञ्च वर्षसहस्त्राणि दीक्षितस्याभवन्मखे ।
त्रिदशेन्द्रस्य दीक्षा तु पञ्चवर्षशतान्यभूत् ।। ८५७ ।।
ततः समाप्ते विधिवत्पूर्व यज्ञे शतक्रतोः ।
यज्ञभूमिं निमेः प्रायाद्वसिष्ठो होत्रकर्मणि ॥ ८५८ ।।
स राजा दर्शनाकाही तत्र यावत्प्रतीक्षते ।
प्रौढनिद्रान्वितस्तावद्भूपतिर्न व्यबुद्धचत ॥ ८५९ ॥


१. 'राजदर्शना' स्यात्.