पृष्ठम्:रामायणमञ्जरी.pdf/४८७

पुटमेतत् सुपुष्टितम्
१७८
काव्यमाला।


पुरा ययातिना राज्ञा शप्तेनोशनसा रुषां ।
शक्तेनापि प्रतीकारे शान्तमेव जितात्मना ।। ८.८२. ॥
नहुषस्याभवत्पुत्रो ययातिः पृथिवीपतिः ।
शुक्रात्मजा देवयानी तस्याभूत्प्रथमा वधूः ॥ ८८३ ॥
सुता च दानवेन्द्रस्य शर्मिष्ठा वृषपर्वणः ।
देवयानी यदुं पुत्रं शर्मिष्ठा पूर्वमात्मजम् ॥ ८८४ ॥
सुषुवाते नरपतेस्तयोः पूरुरभूत्प्रियः ।
ततो यदुर्देवयानी जननी शिशुरब्रवीत् ॥ ८८५ ॥
द्वेष्यां त्वं भूपते मातरहं च त्वदगौरवात् ।
धन्योऽयं मातृसौभाग्यात्पूरुभूपतिवल्लभः ॥ ८८६ ॥
इति पुत्रवचः श्रुत्वा देवयानी भृशं शुचा ।
किरन्ती बाप्पसलिलं सस्सार पितरं सती ॥ ८८७ ॥
स्मृतमात्रस्तया शुक्रः संप्राप्तो ज्ञानलोचनः ।
शुश्राव पुच्या कथितं भर्तृद्वेषोद्भवं शुचम् ॥ ८८८ ॥
स सुतावत्सलस्तत्र शशाप नृपति रुषा ।
येनासौ यौवनं त्यक्त्वा जराजीर्णोऽभवत्क्षणात् ॥ ८८२ ॥
अतृप्तः कामिनीभोगे दुःखितोऽथ महीपतिः ।
अयाचत यदुं पुत्रं तारुण्यं जरयादितः ॥ ८९० ॥
तमब्रवीद्यदुः पूरुं याचस्व दयितं सुतम् ।
भोगभागी हि सहते स्नेहेन क्लेशयातनाम् ॥ ८९१ ।।
इत्युक्ते यदुना राजा तं शशाप रुषा ज्वलन् ।
अराज्यभागिनो जाता वंशे येनास्य यादवाः ॥ ८९२ ।।
ततः पूरुर्ददौ पित्रे जरामादाय यौवनम् ।
विजहार नृपो येन कंचित्कालं प्रियासखः ॥ ८९३ ॥
कालेन तस्मै नृपतिनिजपुत्राय यौवनम् ।
राज्यं च दत्त्वा सुकृती तपसा प्रययौ दिवम् ॥ ८९४ ॥