पृष्ठम्:रामायणमञ्जरी.pdf/४८८

पुटमेतत् सुपुष्टितम्
४७९
रामायणमञ्जरी।


एवं शुक्रेण शप्तेऽसौ प्रतिशापं महीपतिः ।
शक्तोऽपि न ददौ तस्मै प्रादात्क्रुद्धो यथा निमिः ।। ८९५ ॥
इति ययातिशापः ॥ ३५ ॥
रामस्येवं कथयतस्तारकास्नुकणाकुला ।
सा चैत्ररात्रिरमला सतीवेन्दुमुखी ययौ ।। ८९६ ॥
ततो रघुपतिः प्रातः कृतकृत्यः सहानुजैः ।
मुनिर्मन्त्रिनृपाकीणी प्रविवेश विभुः समाम् ॥ ८९७ ॥
तं राजभास्करं सर्वे सभासीनं ववन्दिरे ।
यस्योदयेषु निदोषा भवन्ति सकला दिशः ।। ८९८ ।।
ततो नृपाज्ञया तत्र द्वारि कार्यार्थिनं जनम् ।
विचिन्त्य लक्ष्मणः क्षिप्रं प्रविश्योवाच राघवम् ॥ ८९९ ।।
न कश्चिदृश्यते देव कार्यार्थी याचकोऽपि वा ।
त्वयि राजनि नास्त्येव विप्लवो दैवमानुषः ॥ ९०० ॥
स राजा राजते राज्ये प्रजानां धर्मपालनात् ।
नो चरन्ति पुरे यस्य दीनाः कार्यार्थिनश्चिरम् ॥ ९०१ ॥
त्वयि शासति निःशेषां पृथिवीं पृथिवीपतौ ।
उपतापोऽस्ति लोकस्य न शारीरो न मानुषः ।। ९०२ ।।
इति ब्रुवाणः सौमित्रिः पुनः कार्यार्थदर्शने ।
नियुक्तः सादरं राज्ञा दृष्ट्वाभ्येत्यावदत्पुनः ॥ ९०३ ॥
द्वारि देवः स्थितो दीनः प्रहाराभिन्नमस्तकः ।
एकः श्वा वक्तुकामश्च सभादर्शनमिच्छति ।। ९०४ ॥
इत्युक्ते शासनात्तूर्णं भूपतिः श्वा प्रविश्य सः ।
उवाच कौतुकालोललोके सदसि निर्भयः ॥ ९०५ ॥
भूतानां भूपतेरन्यत्परित्राणं न विद्यते ।
भुजेन धर्मस्तम्भेन भूतधात्रीं विभर्ति यः ॥ ९०६ ॥


१. 'विचित्य' स्यात, २. "र्थिनां गिरः' शा.. ३. 'न्म:'मा.