पृष्ठम्:रामायणमञ्जरी.pdf/४९

पुटमेतत् सुपुष्टितम्
४०
काव्यमाला।

गौतमेनेति कथिते शतानन्देन सादरम् ।
जनकः कौशिकं प्रीत्या पुनः पुनरपूपुजत् ।।.४७१ ॥
ततो दिनान्ते जनकः प्रवृत्ते यज्ञकर्मणि ।
प्रययौ मुनिमामन्त्र्य तत्प्रभावं विचिन्तयन् ॥ ४८०॥
अथ प्रभाते भूपालः समेत्य प्रणतो मुनिम् ।
उवाच किं कृत्यमिति प्रणयावर्जिताञ्जलिः ॥ ४८१ ॥
विश्वामित्रस्तमवदद्दिव्यं तत्रिपुरद्विषः ।
धनुर्धैर्यनिधिर्वीरो राघवो द्रष्टुमर्हति ॥ ४८२ ॥
श्रुत्वैतत्कौशिकेनोक्तं जगाद जनकः पुनः ।
प्रभावमस्य धनुषो जानीषे भगवन्स्वयम् ॥ ४८३ ॥
निमेः षष्ठो देवरातो राजास्माकं पितामहः ।
हस्ते न्यस्तं पुरा तस्य निजं धूर्जटिना धनुः ॥ ४८४ ॥
दक्षयज्ञवधे देवान्विधूय प्राज्यतेजसा ।
अभ्यधाद्भगवान्भोगे लीलाव्यापृतकार्मुकः ॥ ४८५ ॥
यज्ञभागमकृत्वा मे ये यूयं यज्ञभागिनः ।
तेषां वः प्रवराङ्गानि शातयत्वेष पत्रिभिः ॥ ४८६ ॥
इति वादिनमीशानं प्रसाद्य त्रिदिवौकसः ।
शातितः स्वाङ्गतेजोभिः शक्रस्तस्मै महद्धनुः ॥ ४८७ ॥
तदेतत्तेजसां धाम गृहे नः परमार्चितम् ।
धनुरास्ते पुरारातेः परं मन्दरगौरवम् ॥ ४८८ ॥
हलाकृष्टमही जाता जननी कान्तिसंपदाम् ।
लक्ष्मीलावण्यतोयाब्धेः सीता नामास्ति में सुता ॥ ४८९ ॥
अधिज्यं धूर्जटिधनुः शौर्यस्य निकषोपमम् ।
यः करिष्यति स श्लाध्यां सीतां कीर्तिमिवाप्स्यति ॥ ४९० ।।


१. 'कृतमिति' ग. २. 'भोगी' इत्यस्य स्थाने 'भर्गो' इति शोधितं ग-पुस्तके.

३. 'जानकी' ग. ४. 'गोसुता' ग. ५. 'सीतां मूर्ती' ग.