पृष्ठम्:रामायणमञ्जरी.pdf/४९०

पुटमेतत् सुपुष्टितम्
४८१
रामायणमञ्जरी।


भिक्षाकाले व्यतिक्रान्ते क्षुत्क्षामेन क्रुधा मया ।
अयं श्वा मार्गमावृत्य स्थितो दण्डेन ताडितः ॥ ९२० ॥
कृतमेतन्मया पापं शासनीयोऽस्मि ते नृप ।
भवता कृतदण्डस्य नास्ति मे नरकाद्भयम् ॥ ९२१ ॥
ब्राह्मणेनेत्यभिहिते सामात्या दण्डसंशये ।
कौत्सवसिष्ठात्रिभृग्वाङ्गिरसगौतमाः ॥ ९२२ ॥
विप्रः सूक्ष्मापराधेषु न दण्ड्यो भूभुजा कचित्
धर्मस्थैरित्यभिहिते सारमेयोऽवदन्नपम् ॥ ९२३ ॥
प्रतिश्रुतं मे भवता किं कार्यमिति भूपते ।
अनुग्राह्यो विशेषेण दृष्टिपातादहं तव ॥ ९२४ ॥
क्रियतां मद्वचस्तस्माद्विजोऽयमभिषिच्यताम् ।
कालाञ्जरे कौलपत्ये गोब्राह्मणसुरान्प्रति ॥ ९२५ ॥
इत्युक्ते सारमेयेन सोऽभिषिक्तो महीभुजा ।
मातङ्गवरमारुह्य ययौ देवद्विजाधिपः ॥ ९२६ ॥
तस्मिन्प्रमुदिते याते मन्त्रिणः पृथुविस्मयाः।
वरोपमोऽयं शापोऽस्य दत्त इत्यूचिरे पृथक् ॥ ९२७ ॥
ततः स्मितप्रभापुञ्जशवलाधरपल्लवः ।
उवाच राघवः सर्व श्वा जानात्येव कारणम् ।। ९२८ ।।
उक्त्वेति राज्ञा सृष्टोऽथ स श्वा जन्मान्तरस्मृतिम् ।
अवदद्विदितानोकसूक्ष्मधर्मार्थसंचयः ॥ ९२९ ॥
अहं कुलपतिः सत्रे धर्मनित्योऽभवं पुरा ।
शुचिर्देवद्विजार्थेषु संविभागी जितेन्द्रियः ।। ९३० ॥
तथापि तापसी योनिमापन्नोऽस्म्यधमामिमाम् ।
को जानाति कदा किं मे मतिमोहेन विस्मृतम् ॥ ९३१ ।।
अयं तु पुरुषः क्रूरो ब्रह्मबन्धुः कुधा ज्वलन् ।
सस्पृहः कौलपत्येन न जाने कि भविग्यति ॥ ९३२ ।।


१. कालाञ्जने' क.