पृष्ठम्:रामायणमञ्जरी.pdf/४९२

पुटमेतत् सुपुष्टितम्
४८३
रामायणमञ्जरी।


स रामेणाभ्यनुज्ञातो लवणाधिष्ठिते पुरे ।
अभिषिक्तश्च विधिवत्प्रतस्थे रथिनां वरः ॥ ९४५ ॥
दीप्तं तस्मै ददौ रामः सायकं ब्रह्मनिर्मितम् ।
बभूवुस्तत्प्रभापुञ्जैः कृशानुकपिशा दिशः ॥ ९४६ ॥
शूलेन रहितो वध्यः स दैत्य इति संविदा ।
सैन्यस्याग्रे जगामैकः शत्रुघ्नः शक्रविक्रमः ॥ ९४७ ॥
स ब्रजब्रजनीमेकां वाल्मीकेराश्रमे मुनेः ।
उवाच विहितातिथ्यस्तेन वन्यफलाम्बुभिः ॥ ९४८ ॥
तत्र यूपाङ्कितां भूमिं विलोक्य भरतानुजः ।
मुनि पप्रच्छ कस्यैषा यज्ञभूर्भगवन्निति ॥ ९४९ ॥
सोऽब्रवीत्पूर्वपुरुषो बभूवेक्ष्वाकुभूभुजाम् ।
सुदासो यस्य सौदासः पुत्रोऽमित्रमहाशनिः ।। ९५० ॥
स वालो मृगयाशीलः कानने सिंहरूपिणौ ।
ददर्श राक्षसौ याभ्यां गहनं निर्मगं कृतम् ॥ ९५१ ।।
एकरततो हतस्तेन सायफेनाभवासुः ।
तत्कोपादपरं रक्षः प्रदध्यौ तत्प्रतिक्रियाम् ।। ९५२ ।।
अथ कालेन सौदासोऽप्यश्वमेधं महाऋतुम् ।
आजहार वसिष्ठेन कृतकृत्यः पुरोधसा ॥ ९५३ ।।
ततः स राक्षसोऽभ्येत्य यज्ञस्यान्ते नरेश्वरन् ।
वसिष्ठरूपी मायावी ययाचे मांसभोजनम् ॥ ९५४ ।।
तथेत्युक्ते नरेन्द्रेण सूदरूपोऽपि राक्षसः ।
मानुष्यमांसं संस्कृत्य तस्थौ भोज्यगृहे पुरः ॥ ९५५ ।।
उपनीतं तदशनं राज्ञा राक्षससंस्कृतम् ।
दृष्ट्वा वसिष्ठः कुपित्तत्तस्मै शापमवास जत् ।। ९५६ ॥
राजन्द्वादशवर्षाणि पुरुषादो भविष्यसि ।
तच्छ्रुत्वा सोऽपि शापान्बु कोपाज्जग्राह पाणिना ॥ ९५७ ।।