पृष्ठम्:रामायणमञ्जरी.pdf/४९४

पुटमेतत् सुपुष्टितम्
४८५
रामायणमञ्जरी।


अजित्वैव महीं जाता किं ते स्वर्गजये मतिः ।
अभग्नशासनस्याज्ञां लवणः कुरुते न ते ॥ ९७० ॥
एतदाकर्ण्य मान्धाता ह्रिया क्षिप्रमधोमुखः ।
निरुत्तरो ययौ जेतुं लवणं दानवं भुवि ।। ९७१ ।।
ततो युद्धमभूद्घोरं चिरं दैत्यनरेन्द्रयोः ।
अभूतां सर्वभूतानां येन संत्रासविस्मयौ ॥ ९७२ ॥
प्रहस्य लवणेनाथ प्रदीप्तं शूलमोजसा ।
क्षिप्तं क्षितिपतिं चक्रे क्षणेन युधि भस्मसात् ॥ ९७३ ॥
निर्दग्धे भूपतौ तस्मिन्सभृत्यबलवाहने ।
शूलं तत्कृतकृत्यस्य ययौ दैत्यपतेः करम् ॥ ९७४ ॥
तस्मात्स शूलरहितो वध्यो युद्धेषु नान्यथा ।
श्वो हन्तासि तमित्युक्त्वा संजहार गिरं मुनिः ॥ ९७५ ।।
ततः प्रभाते शत्रुघ्नो गत्वा लवणकाननम् ।
वहन्तं प्राणिनां भारं तं ददर्शागतं चिरात् ॥ ९७६ ॥
आहूतस्तेन लवणः कोपादुत्पाट्य पादपम् ।
गर्जत्पर्जन्यनिर्घोषमभ्यधावद्भुजोर्जितम् ॥ ९७७ ।।
क्षिप्तं तेन जबाहृक्षं शत्रुघ्नः पत्रिभिदैः ।
चकार पञ्चतां घोरैर्देहिदेहमिवान्तकः ॥ ९७८ ॥
वृक्षेषु क्षीयमाणेषु क्षिप्तेषु बहुशः शनैः ।
शत्रुघ्नं मूर्ध्नि चिक्षेप लवणस्तरुमाततम् ॥ ९७९ ॥
वेगादभिहतस्तेन वजेणेव सुराचलः ।
विकीर्णहेमकवचः पपात भरतानुजः ॥ ९८० ॥
तदभून्मूर्छिते तस्मिन्हाहाकारो दिवौकसाम् ।
संदेहदोलाकुलितं मुनीनां चाभवन्मनः ॥ ९८१ ॥
हतं विज्ञाय शत्रुघ्नं न दैत्यः शूलमग्रहीत् ।
नश्यतामवलेपो हि मणिमन्त्रौषधादिषु ।। ९८२ ।।