पृष्ठम्:रामायणमञ्जरी.pdf/४९५

पुटमेतत् सुपुष्टितम्
४८६
काव्यमाला।


लब्धसंज्ञोऽथ शत्रुघ्नः क्रूरमाकृष्य कार्मुकम् ।
वितीर्णं रघुनाथेन तं दीप्तं संदधे शरम् ॥ ९८३ ॥
प्रादुर्भूते शरे तस्मिञ्बालालीढनभस्तले ।
बभूव सर्वभूतानां मोहः प्रलयसूचकः ॥ ९८४ ॥
ततः पितामहं सिद्धसुरगन्धर्वकिंनराः ।
ऊचुर्लोकक्षये सृष्टः शरो न लवणक्षये ॥ ९८५ ॥
प्रजापतिस्तानवदन्मधुकैटभयोर्वधे ।
मुरारिणा निर्मितोऽयं दुरितापहरः शरः ॥ ९८६ ।।
पश्यन्तु दारिततनुं शरेणानेन दानवम् ।
भवन्तो विगतायासा नास्ति वः सायकाद्भयम् ॥ ९८७ ।।
इत्युक्ते पद्मगर्भेण स्वस्थे त्रिदशमण्डले ।
शत्रुघ्नेनावृतो द्वारि शूलं न प्राप दानवः ॥ ९८८ ।।
ततः स सायकः स्फारं निभिद्यौरःस्थलं जवात् ।
लवणस्य प्रविश्य क्षमा पुनः शत्रुघ्नमाययौ ॥ ९८९ ॥
इति लवणवधः ॥ ३८ ॥
लवणे निहिते शूलं रुद्रस्यैव करं चयौ ।
सुरसिद्धर्षिगन्धर्वाः शत्रुघ्नश्चाभ्यपूजयन् ॥ ९९० ॥
स तद्वरात्पुरीं तत्र मथुरा नाम निर्ममे ।
यमुनावेणिकां कान्तां हेमजालनितम्बिनीम् ॥ ९९१ ॥
शूरसेने जनपदे निर्दिष्टा रुचिरा पुरी ।
अर्धचन्द्रायुताकारा सा तोरणवती वभौ ।। ९९२ ॥
ततो द्वादशभिर्वर्षेः काकुत्स्थालोकनोत्सुकः ।
शत्रुघ्नः प्रययौ सैन्यैरयोध्यां विपुलैर्वृतः ॥ ९९३ ॥
स ब्रजब्रजनीमेकां वाल्मीकेराश्रमे वसन् ।
शुश्राव रामचरितं गीयमानपदं सुरैः ॥ ९९४ ।।
निशि तेनामृतेनेव पूरिताश्रवणं चिरम् ।