पृष्ठम्:रामायणमञ्जरी.pdf/४९६

पुटमेतत् सुपुष्टितम्
१८७
रामायणमञ्जरी।


त्रिदिवस्थामिवात्मानं स मेने हर्षनिर्भरः ।। ९९५ ।।
इति मथुराप्रवेशः ।। ३९ ।
गत्वा ततः कतिपयैर्वासरैर्भरतानुजः ।
अयोध्यां राघवं द्रष्टुं प्रविवेश नृपालयम् ॥ ९९६ ॥
प्रणम्य राघवं तत्र चरणालीनशेखरः ।
प्रीत्या तेन परिष्वक्तो यथावृत्तं जगाद सः ॥ ९९७ ।।
स्थित्वा तत्र प्रियतरैः पूज्यमानो महीभुजा ।
कालेन मथुरामेव जगाम भ्रातुराज्ञया ॥ ९९८ ॥
ततः कदाचिदत्यन्तापूर्वदुःखादितो द्विजः ।
स्कन्धे गृहीत्वा पृथुकं राजद्वारमुपाययौ ।। ९९९ ।।
सोऽवदत्पुत्रशोकेन महता पीडिताशयः ।
अहो बतायं वृद्धस्य जीवितं च गतः सुतः ॥ १००० ।।
न मया दुष्कृतं किंचित्कृतं धर्मानुवर्तिना।
व्यसुं पश्यामि च शिशुं कस्येदं कर्मणः फलम् ॥ १००१
नाकालमृत्युर्न व्याधिर्न दुर्भिक्षं न तस्कराः ।
भवन्ति सत्त्वसंपन्ने धर्मनित्ये महीपतौ ।। १००२ ॥
अकालमृत्युर्दुर्भिक्षः प्रभवः करूणध्वनिः ।
न श्रूयते जनपदे नृपाणां पुण्यकर्मणाम् ॥ १००३ ।।
क्रियाहीना द्विजन्मानः स्वैरिण्यः कुलयोषितः ।
भवन्ति राज्ञि दुर्वृत्ते जनाश्चाकालमृत्यवः ॥ १००४ ।।
असम्यक्पालिता राज्ञा दुःसहल्लेशभागिनी ।
अकालनिधनाक्रान्ता हा प्रजे क गमिप्यसि ॥१००५ ॥
राजा पापानि कुरुते दुर्बलः पीड्यते जनः ।
अपथ्यमपरो भुङ्गे शीलेनायास्यतेऽपरः ॥ १००६ ॥
कुराज्ये जीवितं नास्ति सुखं वरमराजक अपने ।
विधवैव परं नारी न तु कापुरूषाश्रया ।। १००७ ।।


१. 'लीने शा०.