पृष्ठम्:रामायणमञ्जरी.pdf/४९८

पुटमेतत् सुपुष्टितम्
४८९
रामायणमञ्जरी।


जनः शूद्रप्रधानोऽयं ब्राह्मणः शूद्रसेवकः ।
विमूढाः शूद्रशिष्याश्च कलौ प्रबलविप्लवे ॥ १०२१ ।।
विपयान्ते च तीव्रस्ते शूद्वस्तपसि वर्तते ।
तेन पापविपाकेन ब्राह्मणस्य मृतः सुतः ॥ १०२२ ॥
तस्मादन्विष्य राजेन्द्र स्वयं कुरु यथोचितम् ।
चतुर्भागहरो राजा प्रजानां पुण्यपापयोः ।। १०२३ ॥
नारदेनेत्यभिहिते रामः सौमित्रिमब्रवीत् ।
तैलद्रोण्यां शिशोरस्य संनिधानं विधीयताम् ।। १०२४ ॥]
इत्युक्त्वा पुष्पकं नाम स्मृतमात्रमुपस्थितम् ।
आरुह्य प्रययौ व्योमा खड्गवाणधनुर्धरः ।। १०२५ ॥
स प्रतीची दिशं पूर्वमवलोक्योत्तरां ततः ।
पूर्वी च न जने किंचिद्ददर्श कुकृतं स्थितेः ।। १०२६ ।।
गत्वाथ दक्षिणामाशां गिरेरुत्तरपार्थतः ।
ददर्श पङ्कजरजःपुञ्जपिञ्जरितं सरः ॥ १०२७ ॥
तत्रापश्यत्तपः क्षामं लम्बमानमधोमुखम् ।
पुरुषं तीव्रं निर्बन्धं साकारमिव दुब्रहम् ।। १०२८ ।।
तमुवाच ततो रामः कस्त्वमुग्रतपोनिधिः ।
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा सत्यमुच्यताम् ॥ १०२९ ॥
सत्यमेवामृतं लोके तपः सत्ये प्रतिष्ठितम् ।
व्रतं हि सत्योच्छिष्टानां कायक्लेशाय केवलम् ॥ १०३० ॥
इति पृष्टः स रामेण प्रोवाच व्रतनिश्चलः ।
अधोमुखेन वपुषा वैपरीत्यं वदन्निव ॥ १०३१ ।।
सशरीरो दिवं गन्तुं तपसा कृतनिश्चयः ।
शूद्रोऽहं शम्बुको नाम प्रार्थये सुतरां विभो ॥ १०३२ ।।


१. कोष्टकान्तर्गताः श्लोकाः फा-ख-पुतकयोनापलब्धाः. शारदालिपिनो लिखिताः. ६२