पृष्ठम्:रामायणमञ्जरी.pdf/४९९

पुटमेतत् सुपुष्टितम्
४९०
काव्यमाला।


एतदाकर्ण्य काकुत्स्थः कुपितस्तस्य विक्लवात् ।
शिरश्चिच्छेद खड्गेन मूलं दुःखतरोरिव ।। १०३३ ।।
तत्र शक्रादयः प्रीत्या त्रिदशाः पुष्पवर्षिणः ।
ऊचुर्वरं गृहाणेति वराह रघुनन्दनम् ॥ १०३४ ॥
सोऽवदद्वरदा यूयं यदि से पुण्यभागिनः ।
तदसौ ब्राह्मणस्यैव पुत्रः प्रामोतु जीवितम् ॥ १०३५ ॥
इत्युक्ते सत्वनिधिना रामेण त्रिदिवौकसः ।
तमूचुस्त्यज संतापं संप्राप्तं तेन जीवितम् ॥ १०३६ ॥
यदैव कृत्तं भवता शिरः शूद्रतपस्विनः ।
सह त्वज्जयशब्देन तदैव शिशुरुत्थितः ॥ १ १०३७ ॥
अगस्त्यस्याश्रमं राम गच्छामस्तत्र नस्त्वया ।
नेत्रपानामृतस्यन्दी भविष्यति समागमः ॥ १०३८ ॥
दीप्ता समाप्तिरचैव कुम्भयोनेस्तपोवनी ।
स हि द्वादशभिर्वर्षेरुत्थितोऽन्तर्जलान्मुनिः ॥ १०३९ ॥
इत्युक्त्वा तेषु यातेषु ब्रजन्रामो व्यलोकयत् ।
काननं कुसुमामोदमत्तालिवलयाकुलम् ॥ १०४० ।।
इति शम्बुकवधः ॥ ४० ॥
तत्रालयविवादेन संजातकलहौ मिथः ।
गृध्रोलूको समभ्येत्य वृद्धौ राघवमूचतुः ॥ १०४१ ॥
इन्द्रस्त्वं परमैश्वर्यात्सोमस्त्वममृतपदः ।
पावकः पापदहनाद्दण्ड्यानां शासनाद्यमः ॥ १०४२ ॥
सर्वदेवमयो देवो विष्णुस्त्वं सर्वतोमुखः ।
अस्मिन्विवादसंदेहे प्रमाणं भूपते भवान् ।
ममालयं हरत्येष हरत्येष ममालयम् ॥ १०४३ ॥
इति तद्वचनं श्रुत्वा रामः पप्रच्छ तौ पृथक् ।
वसतोरालये कालः प्रयातो युवयोः कियान् ॥ १०४४ ॥
अथ गृध्रोऽवदभूमिमनुष्यैरूर्ध्ववाहुभिः ।