पृष्ठम्:रामायणमञ्जरी.pdf/५००

एतत् पृष्ठम् परिष्कृतम् अस्ति
४९१
रामायणमञ्जरी।


व्याप्ता यदाभून्निलयरतदा प्रभृति मे प्रभुः ॥ १०४५ ॥
उलूकोऽप्यवद्वृक्षैर्यदाभूद्भूमिरावृता ।
तदा प्रभृति मे राजन्नालयोऽयमनावृतः ॥ १०४६ ॥
एतत्तयोर्वचः श्रुत्वा वृद्धामात्यैः सह स्थितः ।
विचार्य राघवः क्षिप्रं स्थितिज्ञः स्वयमभ्यधात् ॥ १०४७ ।।
सर्गेऽसिन्पद्मनाभस्य नाभिपद्ममुखाकृतेः (१) ।
विष्णुः स्वाङ्गमलोत्पन्नौ जघान मधुकैटभौ ॥ १०४८ ॥
तन्मेदसा मेदिनी भूरभूत्पूर्वं द्रुमावृता ।
पश्चान्मनुष्यैः संपूर्णा तस्माद्गृध्रः पराजितः ।। १०१९ ॥
इत्युक्ते कुपिते रामे वागुवाचाशरीरिणी ।
त्वद्दर्शनान्तःशापोऽस्य गृद्ध्रस्याद्य क्षयं गतः ॥ १०५० ॥
नृपतिर्ब्रह्मदत्तोऽयं मासमालोक्य भोजने ।
गौतमेन पुरा शप्तः प्रयातो गृद्ध्रतामिमाम् ॥ १०५१ ॥
एतदाकर्ण्य विरतप्रकोपे रधुनन्दने ।
गृध्ररूपं परित्यज्य ब्रह्मदत्तो दिवं ययौ ।। १०५२ ।।
इति गृङोलकिकम् ॥ ११ ॥
अथागस्त्यं समभ्येत्य पूजयित्वा ययुः सुराः ।
रामोऽपि प्राप्य सानन्दस्तं ववन्दे कृताञ्जलिः ॥ १०५३ ।।
तस्मै मुनिवरः पूजां प्रीतः कृत्वा नृपोचिताम् ।
तरुणार्कप्रभादीप्तं दिव्यमाभरणं ददौ ।
तं राघवोऽब्रवीन्नायमुचितो नः प्रतिग्रहः ॥ १०५४ ॥
शासनं च तवालङ्घ्यं भगवन्युक्तमुच्यताम् ।
इत्युक्ते रघुनाथेन कुम्भयोनिरभाषत ।। १०५५ ।।
अराजके पुरा सर्गे तेजोभागैदिवौकसाम् ।
क्षुतात्स्वयंभुवा सृष्टः क्षुप इत्यभवन्नृपः ।। १०५६ ।।