पृष्ठम्:रामायणमञ्जरी.pdf/५०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४९२
काव्यमाला।


शक्रांशो प्रभुता राज्ञो वरुणांशः स्वरूपतः ।
धनदांशी धनादानदाने दैण्डे यमांशतः ॥ १०५७ ॥
तस्मादैन्द्रेण भागेन रत्नान्यहन्ति पार्थिवाः ।
इत्युक्तो मुनिना रामो गृहीत्वा तदभाषत ॥ १०५८ ॥
इदमाभरणं दिव्यं पुरे मूर्तमिवाद्भुतम् ।
सूर्यप्रभं कुतः कान्तं कस्यैतदभवत्पुरा ॥ १०५९ ।।
इति पृष्टो मुनिवरः काकुत्स्थेन तमब्रवीत् ।
श्रूयतामिदमाश्चर्य खयमालोकितं मया ॥ १०६० ।।
पुराहं निद्रितखगे पुष्पिते निर्जने वने ।
चित्रस्थ इव निःशब्दे फलाव्ये शतयोजने ॥ १०६१ ॥
भ्रान्त्वा मनोहरं स्वच्छमुत्फुल्लकमलोद्भवम् ।
असंस्पृष्टमनाघ्रातमपश्यं कौतुकाकुलः ॥ १०६२ ॥
अदूरे सरसस्तस्मादृष्टः स्पष्टः शवो मया ।
अनष्टचारुरूपत्वात्स जीव इव कान्तिमान् ॥ १०६३ ॥
अतोऽहं विस्मयात्तत्र मुहूर्त निश्चलः स्थितः ।
अवश्यं रनरुचिरं विमानं हंससंयुतम् ॥ १०६४ ॥
तसिन्विमाने पुरुषः श्रीमानप्सरसां गणैः ।
सेवितो गीतवाद्येन मया दृष्टः शशिप्रभः ॥ १०६५ ॥
अवरुद्ध विमानाग्राचारुकेयूरकुण्डलः ।
विलोलहारः शनकैः प्रययौ स शवान्तिकम् ॥ १०६६ ॥
यथाकामं ततो भुक्त्वा मांसं तस्यातिपीवरम् ।
सलिलं सरसि स्पृष्ट्वा सोऽविशत्वं विमानगः ॥ १०६७ ॥
पश्चादेत्य मया पृष्टः को भवान्दीप्तविग्रहः ।
आहारो गर्हितः किं ते श्रुत्वैतत्सोऽप्युवाच माम् ॥ १०६८॥


१. 'भूपतेराज्ञा' क-ख. २. 'मुरूपता' शा०. ३. 'दया' शा०. ४, ‘दण्डो' स्यात्. ५. 'पर' स्यात्. ६. 'सूत' क-ख, ७. 'त्पलम्' क-ख. ८. 'ततो' क. ९. 'भ्युवाच' क.