पृष्ठम्:रामायणमञ्जरी.pdf/५०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४९३
रामायणमञ्जरी।


अहं विदर्भराजस्य सुदेवस्य यशोनिधिः ।
पुत्रः श्वेत इति ख्यातः सुरथश्च ममानुजः ।। १०६९ ॥
भुक्त्वा वर्पसहस्राणि राज्यं निहतकण्टकम् ।
अभिषिच्यानुजं काले यातोऽहं तपसे वनम् ॥ १०७० ।।
त्रीणि वर्षसहस्राणि कृत्वाहं कानने तपः ।
यातोऽथ ब्रह्मसदनं ब्रह्मर्षिगणसेवितम् ॥ १०७१ ॥
संजातक्षुत्पिपासेन पृष्टस्तत्राशनं मया ।
ब्रह्मावदत्तवाहारः कायोऽयं पीवरो निजः ॥ १०७२ ।।
आश्रमे न त्वया दत्तं राजन्भोजनमर्थिने ।
शरीरं पूरितं चेदं तद्भक्षय यथारुचि ॥ १०७३ ॥
दत्तमासाद्यते सर्वमदत्तं लभ्यते कुतः ।
भोगबीजमनुप्तं हि कर्मक्षेत्रे न जायते ॥ १०७४ ॥
लोकेऽस्मिन्नित्यतृप्तेऽस्मिन्क्षुधा शुष्यसि भूपते ।
भोजनार्थी क्षुधाक्रान्तो यतिस्ते विमुखो गतः ॥ १०७५ ।।
कालेनाभ्येत्य कारुण्यादगस्त्यस्तपसां निधिः ।
स्वमांसाशनवीभत्सात्कृच्छ्रात्त्वां तारयिष्यति ।। १०७६ ॥
इत्युक्तोऽहं भगवता स्वयं कमलयोनिना।
इदं पूर्वशरीरं तद्भक्षयामि नवं सदा ॥ १०७७ ।।
सत्त्वं मयाद्य भगवन्दृष्टः किल्विपसंक्षयात् ।
दिव्यं मे प्रतिगृह्येदं भूषणं दुःखमुद्धर ॥ १०७८ ।।
श्रुत्वाहमेतत्तेनोक्तं करुणाकूणिताशयः ।
खेहादकरवं तस्य भूपणानां प्रतिग्रहम् ॥ १०७९ ॥
विनष्टपूर्वदेहोऽथ दिव्येन वपुषान्वितः ।
विमानेन ययौ राजा श्वेतः पुण्यार्जितां दिवम् ।। १०८० ।।
तदेतद्भूषणं तस्मान्मथा प्राप्तं महीपते ।
खमेवास्योचितं धाम प्रकाशस्येव भास्करः ॥ १०८१ ॥
इति श्वेतोपाख्यानम् ॥ १२ ॥


१. 'क्त्वैवं का