पृष्ठम्:रामायणमञ्जरी.pdf/५०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४९४
काव्यमाला।


अगस्त्येनेति कथितं श्रुत्वा रामोऽब्रवीत्पुनः ।
निर्सगं तदनं कस्माद्भगवन्वर्जितं जनैः ॥ १०८२ ॥
कौतुकादिति रामेण पृष्टस्तमवदन्मुनिः ।
इक्ष्वाकोरभवद्दण्डः पुत्रः पुत्रशतानुगः ॥ १०८३ ॥
दुराचारं विदित्वा तं विन्ध्यगह्वरभूमिषु ।
पिता भूमिपतिश्चक्रे निर्जिताशेपभूपतिः ॥ १०८४ ॥
स तन्त्र मधुमत्ताख्यं कृत्वा स्वर्गोपमं पुरम् ।
पुरोहितं चोशनसं प्रजाकार्यरतोऽभवत् ॥ १०८५ ।।
ततः कदाचित्कुसुमोल्लासहासविकासिनि ।
मधौ मधुकरालापविनिवारितसंयमे ॥ १०८६ ॥
बलानिलचलत्फुल्ललताहूतमनोभवे ।
राजा चचार रुचिरे भार्गवाश्रमकानने ॥ १०८७ ॥
तत्र कन्यामसामान्यलावण्यनलिनी नवाम् ।
ददर्श रतिसादृश्यलजया मलिनीकृताम् ॥ १०८८ ॥
शुक्रात्मजां तामरजां राजा राजीवलोचनाम् ।
विलोक्य मन्मथाविष्टो ययाचे रतिसंगमम् ॥ १०८९ ॥
सावदद्गुरुपुत्री ते न गम्याहं महीपते ।
रूपलुब्धः क्षयोत्सङ्गं पतङ्ग इव मा गमः ॥ १०९० ॥
इति ब्रुवाणामरजां राजा रागरजोवृतः ।
उवाच निर्जने लब्धां कथं त्वां त्यक्तुमुत्सहे ॥ १०९१ ॥
जाने त्वां पितुरायत्तां किंतु प्राणपणो मम ।
कार्याकार्यविचारोऽस्ति कस्य जीवितसंशये ॥ १०९२ ॥
सरस्फारानिलोद्भूतं मानसं स्तम्भ्यते कथम् ।
अदभ्रश्वभ्रविभ्रष्टं कः पयो धर्तुमीश्वरः ॥ १०९३ ॥
इत्युक्त्वा तां बलात्कन्यां विधूतकरपङ्कजाम् ।
नलिनीमिव मातङ्गो दूषयित्वा जगाम सः ॥ १०९४ ॥


१.'चकार' क-ख. २. 'लुब्यो' शा०.